________________
नवम सत (तेत्तीस मो उद्देसो)
४५३
तदाणतर च ण बहवे उग्गा भोगा खत्तिया इक्खागा नाया कोरव्वा जहा श्रीववाइए जाव' महापुरिसवग्गुरापरिक्खित्ता जमालिस्स खत्तियकुमारस्स पुरो यमग्गतोय पासो य अहाणुपुव्वीए सपट्टिया ॥
२०५ तए ण से जमालिस्स खत्तियकुमारस्स पिया पहाए कयबलिकम्मे' 'कयकोउयमगल-पायच्छित्ते सव्वालकार' विभूसिए हत्यिक्खधवरगए सकोरेटमल्लदामेण छत्तेण धरिज्जमाणेण सेयवरचामराहि उद्धव्वमाणीहि उद्धव्वमाणीहिं हय-गयरह-पवरजोहकलियाए चाउरगिणीए सेणाए सद्धि सपरिवुडे महयाभडचडगरविदपरिक्खित्ते' 'जमालि खत्तियकुमार " पिट्टओ अणुगच्छइ ॥ २०६ तए ण तस्स जमालिस्स खत्तियकुमारस्स पुरनो मह ग्रासा आसवरा', उभयो पासि नागा नागवरा, पिट्ठओ रहा, रहसगेल्ली ||
२०७ तएण से जमाली खत्तियकुमारे प्रभुग्गतभिगारे, परिग्गहियतालियटे', ऊसवियसेतछत्ते, पवीइयसेतचामरबालवीयणीए, सव्विड्ढीए जाव' दुदहि- णिग्घोसणादितरवेण' खत्तियकुडग्गाम नयर मज्झमज्झेण जेणेव माहणकुडग्गामे नयरे, जेणेव बहुसालए चेइए, जेणेव समणे भगव महावीरे तेणेव पाहारेत्थ गमणाए । २०८. तए ण तस्स जमालिस्स खत्तियकुमारस्स खत्तियकुडग्गाम नयर मज्झमज्भेण निग्गच्छमाणस्स सिघाडग-तिय-चउक्क' - ० चच्चर - चउम्मुह - महापह पहेसु
o
हवे त्या "कामत्थिया भोगत्थिया लाभत्थिया किव्विसिया कारोडिया कारवाहिया सखिया चक्किया नगलिया मुहमगलिया वद्धमाणा पूसमाणया खडियगणा ताहि इट्ठाहि कताहि पियाहि मणुष्णाहिं मणामाहि मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं जयविजयमगलसएहि प्रणवरय अभिनदता य अभित्थुणता य एव वयासी - जय जय नदा | धम्मेण, जय-जय नदा । तवेण, जय
१ ओ० सू० ५२ ।
२ स० पा० कयवलिकम्मे जाव विभूसिए । ३ ०गर जाव परिक्खित्ते ( अ, क, ता, ब, म, स) ।
४. जमालिस खत्तियकुमारस्स ( अ, स ) । ५ आसवारा (वृपा) ।
६. ० तालयटे (क, ता) |
जाव पुत्थयग्गाहा जाव वीरणग्गाहा, तदारणतर चरण अट्ठसय गयाण, अट्ठसय तुरयाण, अट्ठसय रहाण, तदारणतर च ण लउड - असिकोहत्यारण बहूण पायत्ताणीण पुरओ सपट्ठिय तदाणतर च ग बहवे राईसर - तलवर जाव सत्यवाप्पभियओ पुरओ सपट्टिया ।' असो पाठ अत पूर्ववर्ती विद्यते । लिपिदोपेण प्रमादेन वा अत्र प्रवेश प्राप्त । प० बेचरदासमम्पादितभगवत्यामपि इत्यमेव अस्ति । स० पा० - चउक्क जाव पहेसु । स० पा० - जहा ओववाइए जाव अभिनदता
७. भ० ६ १८२ ।
तो 'अ, व, म, स' इति सकेतितेषु आदर्शेषु एतावान् अधिक पाठो लभ्यते—
२
' तदारणतरच ण बहवे लट्टिग्गाहा कुतग्गाहा १०