SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ भगवई ३२० ३३. जे अपज्जत्तावेइदियपयोगपरिणया ते जिभिदिय- फासिंदियपयोगपरिणया, जे पज्जत्तावेइदिय एव चेव । एव जाव चउरिदिया, नवर - एक्केक्क इदियं वड्ढेयव्व ।। ३४. जे' ग्रपज्जत्तरयणप्पभपुढविने रइयपचिदियपयोगपरिणया ते सोइदिय- चक्खिदिय- घाणिदिय-जिभिदिय- फासिंदियपयोगपरिणया । एवं पज्जत्तगा वि । एव सव्वे भाणियव्वा तिरिक्खजोणिय - मणुस्स - देवा जाव जे पज्जत्तासव्वद्सिद्धग्रणुत्तरोववाइय' कप्पातीतगवेमाणियदेवपचिदियपयोग • परिणया ते सोइ दिय- चक्खि दिय घाणिदिय-जिभिदिय- फासिदियपयोग • परिणया || O (५) सरीर इदिय च पडुच्च पयोगपरिणति-पद ३५ जे अपज्जत्तासुहुमपुढ विकाइय एगि दियो रालिय- तेया- कम्मास रोरप्पयोगपरिणया ते फासिंदियपयोगपरिणया । जे पज्जत्तासुहुम एव चेव । वादरम्रपज्जत्ता एव चेव । एव पज्जत्तगा वि । O एव एतेणं अभिलावेण जस्स जति इदियाणि सरीराणि य तस्स ताणि भाणियव्वाणि जाव जे पज्जत्ता सव्वट्टसिद्धप्रणुत्तरोववाइय कप्पातीतगवेमाणिय • देवपचिदियवे उव्विय - तेया- कम्मासरी रप्पयोगपरिणया ते सोइदिय - चक्खिदिय जाव फासिंदियप्पयोगपरिणया ॥ (६) वण्णद पडुच्च पयोगपरिणति-पद ३६ जे ग्रपज्जत्तासुहुमपुढविक्काइयएगिदियपयोगपरिणया ते वण्णो कालवण्णपरिया वि, नील-लोहिय'- हालिह-सुक्किलवण्णपरिणया वि, गधओ सुब्भिगधपरिणया वि, दुव्भिगधपरिणया वि; रस तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अविलरसपरिणया वि, महुररसपरिणया वि, फासग्रो कक्खडफासपरिणया वि', मउयफासपरिणया वि, गरुयफासपरिणया वि, लहुयफासपरिणया वि, सीतफासपरिणया वि, उसिणफासपरिणया वि, णिफासपरिणया वि०, लुक्खफासपरिणया वि, सठाणो परिमंडलसठाणपरिणया वि, वट्ट-तस - चउरस प्रयत-सठाणपरिणया वि । जे पज्जत्तासुहुम पुढवि० एव चेव । एव जहाणुपुव्वीए नेयव्व जाव जे पज्जत्तासव्वट्टसिद्धग्रणुत्त रोववाइय जाव परिणया ते वण्णी कालवण्णपरिणया वि जाव प्रायतसठाणपरिणया वि ॥ १. जाव (क, ता, व ) । २. स० पा० - ० वाइय जाव परिणया । ३ न० पा० - चत्रिवदय जाव परिणया । ४. अज्जत्ता० (अ, क, व, स ), स० पा०● वाइय जाव देव० । ५. लोहिग (ता, व, म) 1 ६ स० पा०वि जाव लुक्ख० ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy