________________
२८
मट्ठम सत (पढमो उद्देसो)
३१६ (३) सरीरं पडुच्च पयोगपरिणति-पद २७. जे अपज्जत्तासुहमपुढविकाइयएगिदियपयोगपरिणया ते ओरालिय-तेया-कम्मा
सरीरप्पयोगपरिणया। जे पज्जत्तासुहुम जाव परिणया ते ओरालिय-तेयाकम्मासरीरप्पयोगपरिणया। एव जाव चउरिदिया पज्जत्ता, नवर-जे पज्जत्तावादरवाउकाइयएगिदियप्पयोगपरिणया ते ओरालिय-वेउव्विय-तेया-कम्मासरीरप्पयोगपरिणया' । सेस त चेव ।।। जे अपज्जत्तरयणप्पभापुढविनेरइयपचिंदियपयोगपरिणया ते वेउव्विय-तेयाकम्मासरीरप्पयोगपरिणया । एव पज्जत्तगा वि । एव जाव अहेसत्तमा । जे अपज्जत्तासमुच्छिमजलचर जाव परिणया ते ओरालिय-तेया-कम्मासरीर जाव परिणया। एव पज्जत्तगा वि । गब्भवक्कतियअपज्जत्ता एव चेव । पज्जत्तगा ण एव चेव, नवर-सरीरगाणि चत्तारि जहा वादरवाउकाइयाण पज्जत्तगाण । एव जहा जलचरेसु चत्तारि आलावग भणिया एव चउप्पया'
उरपरिसप्प-भुयपरिसप्प खहयरेसु वि चत्तारि अालावगा भाणियव्वा ।। ३० जे समुच्छिममणुस्सपचिदियपयोगपरिणया ते ओरालिय-तेया-कम्मासरीर
प्पयोगपरिणया। एव गम्भवक्कतिया वि। अपज्जत्तगा वि, पज्जत्तगा वि
एव चेव, नवर–सरीरगाणि पच भाणियव्वाणि ।। ३१ जे अपज्जत्ताअसुरकुमारभवणवासि जहा नेरइया तहेव । एव पज्जत्तगा वि ।
एव दुयएण भेदेण जाव थणियकुमारा । एव पिसाया जाव गधव्वा । चदा जाव ताराविमाणा । सोहम्मकप्पो जावच्चुनो। हेट्टिमहेट्टिमगेवेज्जग जाव उवरिमउवरिमगेवेज्जग। विजयअणुत्तरोववाइय जाव सव्वट्ठसिद्धअणुत्तरोववाइय । एक्केक्के दुयो भेदो भाणियन्वो जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय''कप्पातीतगवेमाणियदेवपचिंदियपयोग परिणया ते वेउव्विय-तेया-कम्मा
सरीरप्पयोगपरिणया ॥ (४) इदिय पडुच्च पयोगपरिणति-पद ३२ जे अपज्जत्तासुहमपुढविकाइयएगिदियपयोगपरिणया ते फासिदियपयोगपरिणया
जे पज्जत्तासुहुमपुढविकाइय एव चेव । जे अपज्जत्ताबादरपुढविकाइय एव चेव । एव पज्जत्तगा वि । एव चउक्कएण भेदेण जाव वणस्सतिकाइया ।
१ कम्म° (अ, ब, म), कम्मग ° (स), अत्रापि __ स्वीकृतपाठे एकपदे सन्धि । २ °जाव परिणया (अ, क, ता, ब, म, स)। ३. चतुष्पद (क, ब)।
४ °जाव परिणया (अ, क, ता, ब, म, स)। ५ अपज्जत्ता° (अ, क, ता, ब, म, स),
स० पा०-वाइय जाव परिणया।