SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ २८ मट्ठम सत (पढमो उद्देसो) ३१६ (३) सरीरं पडुच्च पयोगपरिणति-पद २७. जे अपज्जत्तासुहमपुढविकाइयएगिदियपयोगपरिणया ते ओरालिय-तेया-कम्मा सरीरप्पयोगपरिणया। जे पज्जत्तासुहुम जाव परिणया ते ओरालिय-तेयाकम्मासरीरप्पयोगपरिणया। एव जाव चउरिदिया पज्जत्ता, नवर-जे पज्जत्तावादरवाउकाइयएगिदियप्पयोगपरिणया ते ओरालिय-वेउव्विय-तेया-कम्मासरीरप्पयोगपरिणया' । सेस त चेव ।।। जे अपज्जत्तरयणप्पभापुढविनेरइयपचिंदियपयोगपरिणया ते वेउव्विय-तेयाकम्मासरीरप्पयोगपरिणया । एव पज्जत्तगा वि । एव जाव अहेसत्तमा । जे अपज्जत्तासमुच्छिमजलचर जाव परिणया ते ओरालिय-तेया-कम्मासरीर जाव परिणया। एव पज्जत्तगा वि । गब्भवक्कतियअपज्जत्ता एव चेव । पज्जत्तगा ण एव चेव, नवर-सरीरगाणि चत्तारि जहा वादरवाउकाइयाण पज्जत्तगाण । एव जहा जलचरेसु चत्तारि आलावग भणिया एव चउप्पया' उरपरिसप्प-भुयपरिसप्प खहयरेसु वि चत्तारि अालावगा भाणियव्वा ।। ३० जे समुच्छिममणुस्सपचिदियपयोगपरिणया ते ओरालिय-तेया-कम्मासरीर प्पयोगपरिणया। एव गम्भवक्कतिया वि। अपज्जत्तगा वि, पज्जत्तगा वि एव चेव, नवर–सरीरगाणि पच भाणियव्वाणि ।। ३१ जे अपज्जत्ताअसुरकुमारभवणवासि जहा नेरइया तहेव । एव पज्जत्तगा वि । एव दुयएण भेदेण जाव थणियकुमारा । एव पिसाया जाव गधव्वा । चदा जाव ताराविमाणा । सोहम्मकप्पो जावच्चुनो। हेट्टिमहेट्टिमगेवेज्जग जाव उवरिमउवरिमगेवेज्जग। विजयअणुत्तरोववाइय जाव सव्वट्ठसिद्धअणुत्तरोववाइय । एक्केक्के दुयो भेदो भाणियन्वो जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय''कप्पातीतगवेमाणियदेवपचिंदियपयोग परिणया ते वेउव्विय-तेया-कम्मा सरीरप्पयोगपरिणया ॥ (४) इदिय पडुच्च पयोगपरिणति-पद ३२ जे अपज्जत्तासुहमपुढविकाइयएगिदियपयोगपरिणया ते फासिदियपयोगपरिणया जे पज्जत्तासुहुमपुढविकाइय एव चेव । जे अपज्जत्ताबादरपुढविकाइय एव चेव । एव पज्जत्तगा वि । एव चउक्कएण भेदेण जाव वणस्सतिकाइया । १ कम्म° (अ, ब, म), कम्मग ° (स), अत्रापि __ स्वीकृतपाठे एकपदे सन्धि । २ °जाव परिणया (अ, क, ता, ब, म, स)। ३. चतुष्पद (क, ब)। ४ °जाव परिणया (अ, क, ता, ब, म, स)। ५ अपज्जत्ता° (अ, क, ता, ब, म, स), स० पा०-वाइय जाव परिणया।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy