SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३२१ अट्ठम सत (पढमो उद्देसो) (७) सरीरं वण्णादि च पडुच्च पयोगपरिणति-पदं ३७ जे अपज्जत्तासुहुमपुढविक्काइयएगिदियोरालिय-तेया-कम्मासरीरपयोगपरि णया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि। जे पज्जत्तासुहुमपुढविक्काइय एव चेव । एव जहाणुपुवीए नेयव्व, जस्स जइ सरीराणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीतगवेमाणियदेवपचिदियवेउव्विय-तेया-कम्मासरोरपयोगपरिणया' ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि ॥ (८) इंदिय वण्णादि च पडुच्च पयोगपरिणति-पदं ३८ जे अपज्जत्तासुहमपुढविक्काइयएगिदियफासिंदियपयोगपरिणया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि।। जे पज्जत्तासुहमपुढविक्काइय एव चेव । एव जहाणुपुवीए जस्स जति इदियाणि तस्स तति भाणियव्वाणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय''कप्पातीतगवेमाणिय देवपचिदियसोतिदिय जाव फासिदियपयोगपरिणया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि ॥ (९) सरीरं इंदियं वण्णादि च पडुच्च पयोगपरिणति-पदं ३६ जे अपज्जत्तासुहमपुढविक्काइयएगिदियोरालिय-तेया-कम्मा-फासिदियपयोग परिणया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि।। जे पज्जत्तासुहुमपुढविक्काइय एव चेव । एव जहाणुपुवीए जस्स जति सरीराणि इदियाणि य तस्स तति भाणियव्वाणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीतगवेमाणियदेवपचिंदियवेउन्विय-तेया-कम्मा-सोइदिय जाव फासिंदियपयोगपरिणया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाण परिणया वि । 'एते नव दडगा" ।। मीसपरिणति-पदं ४० मीसापरिणया ण भते । पोग्गला कतिविहा पण्णत्ता ? गोयमा । पचविहा पण्णत्ता, त जहा-एगिदियमीसापरिणया जाव पचिदिय मीसापरिणया ।। ४१ एगिदियमीसापरिणया ण भते । पोग्गला कतिविहा पण्णत्ता ? एव जहा पयोगपरिणएहि नव दडगा भणिया, एव मीसापरिणएहिं वि नव १ जाव परिणया (अ, क, ता, ब, म, स)। २ स० पा०-वाइय जाव देव । ३ एव नव दडगा भणिया (अ, स)। ४. मीस. (अ)।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy