________________
३२१
अट्ठम सत (पढमो उद्देसो) (७) सरीरं वण्णादि च पडुच्च पयोगपरिणति-पदं ३७ जे अपज्जत्तासुहुमपुढविक्काइयएगिदियोरालिय-तेया-कम्मासरीरपयोगपरि
णया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि। जे पज्जत्तासुहुमपुढविक्काइय एव चेव । एव जहाणुपुवीए नेयव्व, जस्स जइ सरीराणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीतगवेमाणियदेवपचिदियवेउव्विय-तेया-कम्मासरोरपयोगपरिणया' ते वण्णो कालवण्णपरिणया
वि जाव आयतसठाणपरिणया वि ॥ (८) इंदिय वण्णादि च पडुच्च पयोगपरिणति-पदं ३८ जे अपज्जत्तासुहमपुढविक्काइयएगिदियफासिंदियपयोगपरिणया ते वण्णो
कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि।। जे पज्जत्तासुहमपुढविक्काइय एव चेव । एव जहाणुपुवीए जस्स जति इदियाणि तस्स तति भाणियव्वाणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइय''कप्पातीतगवेमाणिय देवपचिदियसोतिदिय जाव फासिदियपयोगपरिणया ते
वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि ॥ (९) सरीरं इंदियं वण्णादि च पडुच्च पयोगपरिणति-पदं ३६ जे अपज्जत्तासुहमपुढविक्काइयएगिदियोरालिय-तेया-कम्मा-फासिदियपयोग
परिणया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाणपरिणया वि।। जे पज्जत्तासुहुमपुढविक्काइय एव चेव । एव जहाणुपुवीए जस्स जति सरीराणि इदियाणि य तस्स तति भाणियव्वाणि जाव जे पज्जत्तासव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीतगवेमाणियदेवपचिंदियवेउन्विय-तेया-कम्मा-सोइदिय जाव फासिंदियपयोगपरिणया ते वण्णो कालवण्णपरिणया वि जाव आयतसठाण
परिणया वि । 'एते नव दडगा" ।। मीसपरिणति-पदं ४० मीसापरिणया ण भते । पोग्गला कतिविहा पण्णत्ता ?
गोयमा । पचविहा पण्णत्ता, त जहा-एगिदियमीसापरिणया जाव पचिदिय
मीसापरिणया ।। ४१ एगिदियमीसापरिणया ण भते । पोग्गला कतिविहा पण्णत्ता ?
एव जहा पयोगपरिणएहि नव दडगा भणिया, एव मीसापरिणएहिं वि नव
१ जाव परिणया (अ, क, ता, ब, म, स)। २ स० पा०-वाइय जाव देव ।
३ एव नव दडगा भणिया (अ, स)। ४. मीस. (अ)।