________________
सत्तमं सतं (पढमो उद्देसो)
२७३ समणपडिलाभेण लाभ-पदं ८ समणोवासए ण भते ! तहारूवं समणं वा माहणं वा फासु-एसणिज्जेणं असण
पाण-'खाइम-साइमेण" पडिलाभेमाणे किं लभइ ? गोयमा ! समणोवासए ण तहारूव समणं वा 'माहण वा फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणे तहारूवस्स समणस्स वा माहणस्स
वा समाहिं उप्पाएति, समाहिकारए ण तामेव' समाहि पडिलभइ॥ ६ समणोवासए ण भते । तहारूव समण वा माहण वा फासु-एसणिज्जेण असण
पाण-खाइम-साइमेण ° पडिलामेमाणे कि चयति ? गोयमा ! जीविय चयति, दुच्चय' चयति, दुक्कर करेति, दुल्लह लहइ, बोहिं
वुज्झइ, तो पच्छा सिज्झति जाव' अत करेति ॥ प्रकम्मस्स गति-पदं १०. अत्यि ण भते । प्रकम्मस्स गती पण्णायति ?
हता अस्थि ।। ११. कहण्ण भंते | अकम्मस्स गतो पण्णायति ?
गोयमा ! निस्सगयाए, निरगणयाए, गतिपरिणामेण, बधणछेदणयाए', निरिंध
णयाए, पुव्वप्पयोगेण अकम्मस्स गती पण्णायति ।। १२ कहण्ण भते । निस्सगयाए, निरगणयाए, गतिपरिणामेण अकम्मस्स गती
पण्णायति ? से जहानामए केइ पुरिसे सुक्क तुव निच्छिड्ड निरूवय आणुपुवीए परिकम्मेमाणे-परिकम्मेमाणे दव्भेहि य कुसेहि य वेढेइ, वेढेत्ता अट्ठहि मट्टियालेवेहि लिंपइ, लिपित्ता उण्हे दलयति, भूति-भूति सुक्क समाण अत्थाहमतारमपोरिसियसि उदगसि पक्खिवेज्जा, से नूण गोयमा । से तुबे तेसि अट्ठण्ह मट्टियालेवाण गुरुयत्ताए भारियत्ताए गुरुसभारियत्ताए सलिलतलमतिवइत्ता अहे धरणितलपइट्टाणे भवइ ? हता भवड। अहे ण से तुबे तेसि अट्ठण्ह मट्टियालेवाण परिक्खएण धरणितलमतिवइत्ता उप्पि सलिलतलपइट्ठाणे भवइ ?
१. खातिम-सातिमेण (अ, ब, स)। २. स० पा०-समण वा जाव पडिलाभे । ३. तमेव (क्व०)। ४ स० पा०-समण वा जाव पडिलाभे ।
५ दुचय (स)। ६ भ० ७।३ । ७ बघवोच्छेदणताए (ता)। ८, इह मकारो प्राकृतप्रभवी (वृ)।