________________
२२२
भगवई
*गोयमा । एव बुच्चइ-असुरकुमारा सारमा सपरिग्गहा, नो अणारभा
अपरिग्गहा ॥ १८६. एव जाव' थणियकुमारा । एगिदिया जहा नेरइया । १८७ वेइदिया ण भते । कि सारंभा सपरिग्गहा ? उदाहु अणारभा अपरिग्गहा ?
त चेव वेइदिया ण पुढविकायं समारभति जाव' तसकाय समारभति, सरीरा परिग्गहिया भवति, कम्मा परिग्गहिया भवति, बाहिरा भड-मत्तोवगरणा
परिग्गहिया भवति, 'सचित्ताचित्त-मीसयाइ दव्वाइ परिग्गहियाइ भवति । १८८ एव जाव' चरिदिया । १८६ पचिंदियतिरिक्खजोणिया ण भते | कि सारमा सपरिग्गहा ? उदाहु अणारभा
अपरिग्गहा ? त चेव जाव' कम्मा परिग्गहिया भवति, टका कूडा सेला सिहरी पन्भारा परिग्गहिया भवति, जल-थल-विल-गुह-लेणा परिग्गहिया भवंति,उज्झर-निज्झर चिल्लल-पल्लल-वप्पिणा परिग्गहिया भवति, अगड-तडाग-दह-नईग्रो वावीपुक्खरिणीदीहिया गुजालिया सरा सरपतियाओ सरसरपतियाओ विलपतियाओ परिग्गहियारो भवति, आरामुज्जाण"-काणणा वणा वणसडा वणराईनोर परिग्गहियाप्रो भवति, देवउल-सभ-पव-थूभ-खाइय-परिखानो परिग्गहियानो भवति, पागार-अट्टालग-चरिय-दार-गोपुरा परिग्गहिया भवति, पासाद-घरसरण-लेण-श्रावणा परिग्गहिया भवति, सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुहमहापह-पहा परिग्गहिया भवति, सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीयसदमाणियानो परिग्गहियारो भवति, लोही-लोहकडाह-कडुच्छया परिग्गहिया भवति, भवणा परिग्गहिया भवति, देवा देवीमो मणुस्सा मणुस्सीयो तिरिक्खजोणिया तिरिक्खजोणिणीग्रो परिग्गहिया भवति, आसण-सयण-खभ-भड
सचित्ताचित्त-मीसयाइ दव्वाइ परिग्गहियाइ भवति । से तेणटेण ॥ १६० जहा तिरिक्खजोणिया तहा मणुस्सा वि भाणियव्वा। वाणमतर-जोइस
वेमाणिया जहा भवणवासी तहा नेयव्वा" ।।
१. पू० प० २। २ भ० ५।१८२, १८३ । ३. ४. भ० ५।१८३ । ५ बाहिरिया (म, क, ब, म, स)। ६ X(अ)। ७. भ० २।१३८ ।
८ भ० ५।१८३ । ६ पिल्लव (व)। १०. तलाग (क, ता, व, म)। ११ ° मुज्जारणा (क, व, स)। १२ वणरातीओ (अ, ता, स)। १३ भ० ५।१८४, १८५।