________________
२२१
पचम सत (सत्तमो उद्देसो) परमाणु-खंधाणं परोप्परं प्रप्पाबहुयत्त-पदं १८१ एयस्स ण भते | दव्वट्ठाणाउयस्स, खेत्तट्ठाणाउयस्स, ओगाहणट्ठाणाउयस्स,
भावट्ठाणाउयस्स कयरे कयरेहिंतो' अप्पा वा ? बहुया वा ? तुल्ला वा ? ' विसेसाहिया वा ? गोयमा । सव्वत्थोवे खेत्तट्ठाणाउए, प्रोगाहणट्ठाणाउए, असखेज्जगुणे, दव्व
ट्ठाणाउए असखेज्जगुणे, भावट्ठाणाउए असखेज्जगुणे। संगहणी-गाहा
खेत्तोगाहणदव्वे, भावट्ठाणाउय च अप्प-बहु ।
खेत्ते सव्वत्थोवे, सेसा ठाणा असखेज्जगुणा ॥१॥ जीवाणं सारंभ सपरिग्गह-पदं १८२ नेरडया ण भते । किं सारमा सपरिग्गहा ? उदाहु अणारभा अपरिग्गहा?
गोयमा । नेरइया सारमा सपरिग्गहा, नो अणारभा अपरिग्गहा। १८३ से केणद्वेण भते । एव वुच्चइ-नेरइया सारमा सपरिग्गहा, नो अणारभा
अपरिग्गहा' ? गोयमा | नेरइया ण पुढविकाय समारभति, ग्राउकाय समारभति, तेउकाय समारभति, वाउकाय समारभति, वणस्सइकाय समारभति तसकाय समारभति, सरीरा परिग्गहिया भवति, कम्मा परिग्गहिया भवति, सचित्ताचित्त-मीसयाइ दव्वाइ परिग्गहियाइ भवति । से तेणटेण गोयमा | एव वुच्चइ–नेरइया
सारभा सपरिग्गहा, नो अणारभा अपरिग्गहा। १८४ असुरकुमारा ण भते । कि सारभा? पुच्छा।
गोयमा । असुरकुमारा सारमा सपरिग्गहा, नो अणारभा अपरिग्गहा ॥ १८५ से केण?ण ? गोयमा । असुरकुमारा ण पुढविकाय समारभति जाव तसकाय
समारभति, सरीरा परिग्गहिया भवति, कम्मा परिग्गहिया भवति, भवणा परिग्गहिया भवति, देवा देवीअो मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीग्रो परिग्गहिया भवति, आसण-सयण-भड-मत्तोवगरणा परिग्गहिया भवति, सचित्ताचित्त-मीसयाइ' दवाइ परिग्गहियाइ भवति । से तेणट्रेण"
१ स० पा०—कयरेहितो जाव विसेसाहिया। ५ स० पा०–त चेव । २. स० पा०—केणद्वेण जाव अपरिग्गहा। ६ भ० ५।१८३ । ३ नो अपरि° (ता)।
७ मिस्सियाइ (व), मीसजाइ (क)। ४ म०पा-समारभति जाव तसकाय । ८ स० पा०-तहेव।