________________
মগবই
२७४
१८० २७३ नागकुमाराण भते ! ' देवाण कइ देवा अाहेवच्च जाव विहरंति ?०
गोयमा । दस देवा आहेवच्च जाव विहरति, त जहा-परणे ण नागकुमारिदे नागकुमारराया, कालवाले, कोलवाले,सेलवाले, संखवाले, भूयाणंदे नागकुमारिदे नागकुमारराया, कालवाले, कोलवाले, 'सखवाले, सेलवाले" || जहा नागकुमारिदाण एताए वत्तव्वयाए नोय एव इमाण नेयव्यसुवण्णकुमाराण-वेणुदेवे, वेणुदाली, चित्ते, विचित्ते, चित्तपक्खे, विचित्तपक्से । विज्जुकुमाराण-हरिकत-हरिस्सह-पभ-सुप्पभ-पभकत-सुप्पभकता। अग्गिकुमाराण-अग्गिसिह-अग्गिमाणव-तेउ-तेउसिह तेउकत-तेउप्पमा । दीवकुमाराण-पुण्ण-विसिट्ट'-रूय-रूयस-ख्यकत-त्यप्पभा । उदहीकुमाराण-जलकत-जलप्पभ-जल-जलरुय -जलकत-जलप्पभा । दिसाकुमाराण-अमितगति, अमितवाहण-तुरियगति-खिप्पगति-सीहगति-सीहविक्कमगती। वाउकुमाराण-वेलव-पभजण-काल-महाकाल-अजण-रिदा। थणियकुमाराणं-घोस-महाघोस-पावत्त-वियावत्त-नदियावत्त-महानदियत्ता।
एव भाणियव्व जहा' असूरकूमारा।। २७५ पिसायकुमाराण भते । देवाण कइ देवा आहेवच्च जाव" विहरंति ? ०
___ गोयमा | दो देवा आहे वच्चं जाव विहरति, त जहासंगहणी-गाहा
काले य महाकाले, सुरूव-पडिरूव-पुण्णभद्दे य । अमरवई माणिभद्दे, भीम य तहा महाभीमे ॥१॥ किन्नर-किंपुरिसे खलु, सप्पुरिसे खलु तहा महापुरिसे।
अइकाय-महाकाए, गीयरई चेव गीयजसे ॥२॥ एते वाणमतराण देवाण ।।
१. स० पा०-पुच्छा।
तु ८ का ६ आ १० इत्यनेनाक्षरदशकेन २ भ० ३।४।
दाक्षिणभवनपतीन्द्राणा प्रथमलोकपालनामानि ३. सेलवाले सखवाले (अ, क, म)।
सूचितानि, वाचनान्तरे त्वेतान्येव गाथाया, ४. तेउसीह (अ)।
साचेयम्-सोमे य १ महाकाले २ चित्त ३ ५. वसिट्ठ (ता, व); विस? (स) ।
प्पभ ४ तेउ ५ तह रुए चेव ६ । जल तह ७ ६. जलरूय (अ), जलरते (ठा० ४।१२२) । तुरिय गई य ८ काले आउत्त १० पढमा ७. भ० ३।२७२।
उ ॥ एव द्वितीयादयोप्पयभ्यूह्या (व) । ८ अतोग्ने आदर्शेषु वृत्तौ च साकेतिक पाठो ६ स० पा०-पुच्छा।
वर्तते । वृत्तिकृता तस्योल्लेख एव कृत - १०, भ० ३।४ । सो १ का २ चि ३ प्प ४ ते ५ रु ६ ज ५