________________
सइयं सतं (नवमो उद्देसो)
१८१ २७६. जोइसियाण देवाण दो देवा अाहेवच्च जाव' विहरति, त जहा-चदे य, सूरे य॥ २७७. सोहम्मीसाणेसु ण भते । कप्पेसु कइ देवा आहेवच्च जाव' विहरति ?
गोयमा । दस देवा अाहेवच्च जाव विहरति, त जहा-सक्के देविदे देवराया, सोमे, जमे, वरुणे, वेसमणे। ईसाणे देविदे देवराया, सोमे, जमे, 'वेसमणे, वरुणे। एसा वत्तव्वया सव्वेसु वि कप्पेसु एए चेव भाणियब्वा । जे य इदा ते य
भाणियव्वा॥ २७८ सेव भते । सेव भते । ति।।
नवमो उद्देसो २७९. रायगिहे जाव' एव वयासी-कइविहे ण भते । इदियविसए पण्णत्ते ?
गोयमा । पचविहे इंदियविसए' पण्णत्ते, त जहा-सोतिदियविसए चक्खिदियविसए घाणिदियविसए रसिदियविसए फासिंदियविसए । जीवाभिगमे जोइसियउद्देसरो नेयन्वो अपरिसेसो ॥
१ भ० ३।४। २ भ० ३।४। ३ वरुणे वेसमणे (क, ब, म, स)। ४ भ० ११५१ । ५ भ. १२४-१०। ६ वाचनान्तरे च-'इदियविसए उच्चावय
सुब्भिणो' त्ति दृश्यते, तत्र इन्द्रियविषयसूत्र
दर्शितमेव, उच्चावयसूत्र त्वेवम्-'से नूरण भते । उच्चावएहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमतीति वत्तव्व सिया ? हता गोयमा ।' इत्यादि, 'सुभिणो त्ति, इद सूत्र पुनरेवम्-'से नूण भते ! सुन्भिसद्दपोग्गला दुन्मिसत्ताए परिणमति ? हता गोयमा ।" इत्यादि ।