________________
तइय सत (अट्ठमो उद्देसो)
१७६ चच्चर-चउम्मुह-महापह-पहेसु वा' नगरनिद्धमणेसु' वा, सुसाण-गिरि-कदरसति-सेलोवट्ठाण--भवणगिहेसु संनिक्खित्ताइ चिट्ठति, न ताइ सक्कस्स देविंदस्स देवरण्णो वेसमणस्स महारण्णो 'अण्णायाइ अदिट्ठाइ असुयाइ अमुयाइ अविण्ण
याइ" तेसिं वा वेसमणकाइयाण देवाण ॥ २६६ सक्कस्स देविंदस्स देवरण्णो वेसमणस्स महारण्णो इमे देवा अहावच्चाभिण्णाया __ होत्था, त जहा-पुण्णभद्दे माणिभद्दे सालिभद्दे सुमणभद्दे चक्करक्खे पुण्णरक्खे
सव्वाणे सव्वजसे सव्वकामे समिद्धे अमोहे असगे ।। २७०. सक्कस्स ण देविंदस्स देवरण्णो वेसमणस्स महारण्णो दो पलिग्रोवमाइ ठिई
पण्णत्ता। अहावच्चाभिण्णायाण देवाण एग पलिग्रोवम ठिई पण्णत्ता। एम
हिड्ढीए जाव' महाणुभागे वेसमणे महाराया ।। २७१ सेव भते ! सेव भते । ति ॥
---
अट्ठमो उद्देसो २७२ रायगिहे नगरे जाव पज्जुवासमाणे एव वयासी-असुरकुमाराण भते । देवाणं
कइ देवा आहेवच्च जाव' विहरति ? गोयमा । दस देवा आहेवच्च जाव विहरति, त जहा-चमरे असुरिंदे असुरराया, सोमे, जमे, वरुणे, वेसमणे, बली वइरोयणिदे वइरोयणराया, सोमे, जमे,
वेसमणे", वरुणे॥ १. °द्धवणेसु (वृ)।
यो तृतीयचतुर्थो तो ओदीच्येषु चतुर्थतृतीयो २. सनिक्खित्ता (अ, ता)।
स्त । प्रस्तुतसूत्रादर्शषु वृत्तौ च नैष क्रमो ३ अन्नाया अदिट्ठा असुया असुया अविण्णाया। लभ्यते । वृत्तिकृता अस्य क्रमस्य पाठान्तर(अ, क, ता, ब)।
रूपेणोल्लेखः कृत.-इह च पुस्तकान्तरेऽय४. सव्वकाम (अ, ता, म)।
मर्थो दृश्यते-दाक्षिणात्येषु लोकपालेपु प्रति५ असमे (अ), असते (क, स)।
सूत्र यो तृतीयचतुर्थों तावौदीच्येषु चतुर्थ६ भ० ३।४।
तृतीयाविति । किन्तु वैमानिकदेवेषु वृत्तिकृता ७ भ० ११५१ ।
तृतीयचतुर्थयोzत्पय स्वीकृत - ८ भ० १२४-१०।
सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्र६ भ० ३।४।
सम्बन्धिना लोकपालाना तृतीयचतुर्थयो क्य१०. स्थानागे ४११२२ सूत्रे 'दाक्षिणात्यलोकपालेषु
• त्ययो वाच्य (वृ)। असौ क्रम पूर्वक्रमाद् भिन्नोस्ति । अस्माभि सर्वत्र स्थानाङ्गानुसारी एक एव क्रम, स्वीकृत.। ।