SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ तइय सत (अट्ठमो उद्देसो) १७६ चच्चर-चउम्मुह-महापह-पहेसु वा' नगरनिद्धमणेसु' वा, सुसाण-गिरि-कदरसति-सेलोवट्ठाण--भवणगिहेसु संनिक्खित्ताइ चिट्ठति, न ताइ सक्कस्स देविंदस्स देवरण्णो वेसमणस्स महारण्णो 'अण्णायाइ अदिट्ठाइ असुयाइ अमुयाइ अविण्ण याइ" तेसिं वा वेसमणकाइयाण देवाण ॥ २६६ सक्कस्स देविंदस्स देवरण्णो वेसमणस्स महारण्णो इमे देवा अहावच्चाभिण्णाया __ होत्था, त जहा-पुण्णभद्दे माणिभद्दे सालिभद्दे सुमणभद्दे चक्करक्खे पुण्णरक्खे सव्वाणे सव्वजसे सव्वकामे समिद्धे अमोहे असगे ।। २७०. सक्कस्स ण देविंदस्स देवरण्णो वेसमणस्स महारण्णो दो पलिग्रोवमाइ ठिई पण्णत्ता। अहावच्चाभिण्णायाण देवाण एग पलिग्रोवम ठिई पण्णत्ता। एम हिड्ढीए जाव' महाणुभागे वेसमणे महाराया ।। २७१ सेव भते ! सेव भते । ति ॥ --- अट्ठमो उद्देसो २७२ रायगिहे नगरे जाव पज्जुवासमाणे एव वयासी-असुरकुमाराण भते । देवाणं कइ देवा आहेवच्च जाव' विहरति ? गोयमा । दस देवा आहेवच्च जाव विहरति, त जहा-चमरे असुरिंदे असुरराया, सोमे, जमे, वरुणे, वेसमणे, बली वइरोयणिदे वइरोयणराया, सोमे, जमे, वेसमणे", वरुणे॥ १. °द्धवणेसु (वृ)। यो तृतीयचतुर्थो तो ओदीच्येषु चतुर्थतृतीयो २. सनिक्खित्ता (अ, ता)। स्त । प्रस्तुतसूत्रादर्शषु वृत्तौ च नैष क्रमो ३ अन्नाया अदिट्ठा असुया असुया अविण्णाया। लभ्यते । वृत्तिकृता अस्य क्रमस्य पाठान्तर(अ, क, ता, ब)। रूपेणोल्लेखः कृत.-इह च पुस्तकान्तरेऽय४. सव्वकाम (अ, ता, म)। मर्थो दृश्यते-दाक्षिणात्येषु लोकपालेपु प्रति५ असमे (अ), असते (क, स)। सूत्र यो तृतीयचतुर्थों तावौदीच्येषु चतुर्थ६ भ० ३।४। तृतीयाविति । किन्तु वैमानिकदेवेषु वृत्तिकृता ७ भ० ११५१ । तृतीयचतुर्थयोzत्पय स्वीकृत - ८ भ० १२४-१०। सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्र६ भ० ३।४। सम्बन्धिना लोकपालाना तृतीयचतुर्थयो क्य१०. स्थानागे ४११२२ सूत्रे 'दाक्षिणात्यलोकपालेषु • त्ययो वाच्य (वृ)। असौ क्रम पूर्वक्रमाद् भिन्नोस्ति । अस्माभि सर्वत्र स्थानाङ्गानुसारी एक एव क्रम, स्वीकृत.। ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy