________________
भगवई एव तच्च मास अट्ठमअट्टमेण । चउत्थ मास दरमदगण । पंचमं माम बारसमवारसमेण । छटुं मासं चउद्दसमचउद्दसमेण । मतम माम मोलसममोलसमेण । अट्ठमं मास अट्ठारसमंअट्ठारममेण । नवमं मास वीमरमवीसम्मेण । दसम मास बावीसइमवावीसइमेण । एक्कारसमं मान चउत्रीमडमचवीसमेण । वारसम मास छन्वीसइमछब्बीसइमेण । तेरसम मास अठ्ठावीसहमग्रट्ठावीसदमेण । चउद्दसम मास तिसइमतिसमेण । पण्णरसम मासं बनीराइमबत्तीम:मेण । सोलस मास चोत्तीसइमचोत्तीसइमेण अणिक्वित्तेणं नवाकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे पायावणभूमीए पायावेमाणे, रनि बीगगणेणं अवाउडेण
य॥ ६३ तए ण से खदए अणगारे गुण रयणसवच्छर तवोकम्म ग्रहासुत्त प्रहाकप्प जाव'
आराहेत्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छइ, उवाच्छित्ता समण भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता वहि चउन्य-
छठम-दसमदुवालसेहि, मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाण भावमाणे
विहरइ । १४ तए ण से खदए अणगारे तेण अोरालेण विउलेण पयत्तेणं पगहिएण कल्लाणेण
सिवेण धन्नेण मगल्लेणं सस्सिरीएण उदग्गेण उदत्तेण उत्तमेण उदारेण महाणभागेण तवोकम्मेण सुक्के लुक्खे' निम्मसे अट्ठि-चम्मावणद्धे किडिकिडियाभए' किसे धमणिसतए जाए यावि होत्था । जीवजीवेण गच्छइ, जीवजीवेण चिठ्ठड, भासं भासित्ता वि गिलाइ, भास भासमाणे गिलाइ, भास भासिस्सामीति गिलाइ। से जहानामए कट्ठसगडिया इ वा, पत्तसगडिया इ वा, पत्त-तिल-भडगसगडिया" इ वा, एरडकट्ठसगडिया इ वा, इगालसगडिया इ वा-उण्हे दिण्णा सुक्का समाणी ससई गच्छइ, ससद्द चिट्ठइ, एवामेव खदए' अणगारे ससह गच्छइ, ससद्द चिठ्ठड, उवचिए तवेण अवचिए मस-सोणिएण, हयासणे विव भासरासिपडिच्छण्णे तवेण, तेएण, तव-तेयसिरीए अतीव-अतीव उवसोभेमाणे
उवसोभेमाणे चिट्ठइ ।। ६५. तेणं कालेण तेण समएण रायगिहे नगरे समोसरण जाव' परिसा पडिगया ।। ६६ तए ण तस्स खंदयस्स अणगारस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयसि
धम्मजागरिय जागरमाणस्स इमेयारूवे अज्झत्थिए चितिए' पत्थिए मणोगए सकप्पे° समुप्पज्जित्था
१. भ० २।५६ । २ भुक्खे (अ, म)। ३. ० किडिय° (अ, ब)। ४, तिलसठगसगडिया (वृपा)।
५ इगालकट्ठसगडिया (अ, व)। ६ खदए वि (ता, म)। ७ ओ० सू० १६-८० । क, स० पा-चितिए जाव समुप्पज्जित्था।