________________
एगूणतीसइमं सतं पढमो उद्देसो
1
वाणं पावकम्म-पट्ठवण- निट्ठवण-पदं
१.
? जीवा णं भते ! पावं कम्म किं समाय पट्ठविसु समाय निट्ठविसु समाय पट्टविसु विसमाय निट्टविसु ? विसमाय पट्ठविसु समाय निट्ठविसु ? विसमाय पट्टविसु विसमाय निट्ठविसु
?
गोयमा ! प्रत्येगतिया समायं पट्टविसु समायं निट्ठविसु जाव प्रत्येगतिया विसमाय विसु विसमाय निट्ठविसु ॥
से केणट्टेण भते । एव वुच्चइ - प्रत्येगतिया समाय पट्ठविसु समाय निट्ठविसु, त चेव ?
गोयमा । जीवा चउव्विहा पण्णत्ता, त जहा - प्रत्येगतिया समाज्या समोववन्नगा, ग्रत्येगतिया समाज्या विसमोववन्नगा, प्रत्येगतिया विसमाउया समोववन्नगा, श्रत्येगतिया विसमाउया विसमोववन्नगा । तत्थ ण जे ते समाउया समोववन्नगा ते ण पावं कम्म समाय पटुविसु समाय निदुविसु । तत्थ जे ते समाज्या विसमोववन्नगा ते ण पाव कम्म समाय पट्टविसु विसमाय निट्ठविसु । तत्थ ण जे ते विसमाज्या समोववन्नगा ते ण पाव कम्म विसमाय पट्ठविसु समाय निट्ठविसु । तत्थ ण जे ते विसमाउया विसमोववन्नगा ते ण पाव कम्म विसमाय पट्ठविसु विसमाय निट्ठविसु । से तेणट्टेण गोयमा । त चेव ॥ ३. सलेस्सा ण भते ! जीवा पाव कम्म० ? एव चेव, एवं सव्वट्ठाणेसु वि जाव णागारोवउत्ता । एए सव्वे वि पया एयाए वत्तव्वयाए भाणियव्वा ॥
४ नेरइया ण भते ! पाव कम्म कि समाय पट्ठविसु समाय निट्ठविसु — पुच्छा । गोयमा प्रत्येगतिया समाय पट्ठविसु, एव जहेव जीवाण तहेव भाणियव्व जाव अणागारोवउत्ता । एव जाव वेमाणियाण जस्स ज ग्रत्थि त एएण चेव
255