________________
अट्ठावीसइम सत (३-११ उद्देसा)
१५७ गोयमा | सव्वे वि ताव तिरिक्खजोणिएसु होज्जा, एव एत्थ' वि अट्ठ भगा। एव अणतरोववन्नगाण नेरइयाईण जस्स ज अत्थि लेसादीय अणागारोवोगपज्जवसाण त सव्व एयाए भयणाए भाणियव्व जाव वेमाणियाण, नवरअणंतरेसु जे परिहरियव्वा ते जहा बधिसए तहा इह पि । एव नाणावरणिज्जेण वि दडग्रो। एव जाव अतराइएण निरवसेस । एसो वि नवदडगसगहिरो उद्देसनो भाणियव्वो॥ सेव भते । सेव भते । त्ति ॥
३-११ उद्देसा एव एएण कमेण जहेव बधिसए उद्देसगाण परिवाडी तहेव' इह पि अट्ठसु भगेसु नेयव्वा, नवर-जाणियव्व ज जस्स अस्थि त तस्स भाणियव्व जाव अचरिमद्देसो । सव्वे वि एए एक्कारस उद्देसगा। सेव भते । सेव भते । त्ति जाव विहरइ ।
१. सव्वत्थ (ता)।