________________
अट्ठावीसइमं सतं
पढमो उद्देसो जीवाणं पावकम्म-समज्जण-समायरण-पदं १. जीवा ण भते । पाव कम्म कहि समज्जिणिसु ? कहि समायरिस् ?
गोयमा | १ सव्वे वि ताव तिरिक्खजोणिएसु होज्जा २ अहवा तिरिक्खजोणिएसु य नेरइएसु य होज्जा ३ अहवा तिरिक्खजोणिएसु य मणुस्सेमु य होज्जा ४. अहवा तिरिक्खजोणिएस य देवेसु य होज्जा ५ अहवा तिरिक्खजोणिएस य नेरइएसु य मणुस्सेमु य होज्जा ६ अहवा तिरिक्खजोणिएसु य नेरइएसु य देवेसु य होज्जा ७ ग्रहवा तिरिक्खजोणिएसु य मणुस्सेसु य देवेसु य होज्जा ८ अहवा तिरिक्खजोणिएसु य नेरइएसु य मणुस्सेसु य देवेसु य होज्जा ॥ सलेस्सा ण भते । जीवा पाव कम्म कहिं समज्जिणिसु? कहि समायरिसु? एव चेव । एव कण्हलेस्सा जाव अलेस्सा। कण्हपक्खिया, सुक्कपक्खिया। एव जाव अणागारोवउत्ता ।। नेरडया ण भते ! पाव कम्म कहि समज्जिणिसु ? कहि समायरिसू ? गोयमा ! सव्वे वि ताव तिरिक्खजोणिएसु होज्जा, एव चेव अट्र भगा भाणियव्वा । एव सव्वत्थ अट्ठभगा जाव अणागारोवउत्तत्ति । एव जाव वेमाणियाण । एव नाणावरणिज्जेण वि दडयो। एव जाव अतराइएण। एवं एए
जीवादीया वेमाणियपज्जवसाणा नव दडगा भवति । ४ सेव भते । सेव भते । त्ति जाव विहरइ ॥
10
३.
वीओ उद्देलो अणतरोववन्नगा ण भते ! नेरइया पाव कम्म कहि समज्जिणिस् ? कहि समायरिंग?
१८६