________________
गणतीम सतं ( २ - ११ उद्देसा)
कमेण भाणियव्व । जहा पावेण दडो । एएण कमेण अट्ठसु वि कम्मप्पगडीसु दडगा भाणियव्वा जीवादीया वैमाणियपज्जवसाणा । एसो नवदडगसगहो पढो उद्देसो भाणियव्वो । ५ सेव भते । सेव भते । त्ति ॥
बीओ उद्देसो
ग्रणतरोववन्नगा ण भते । नेरइया पाव कम्म किं समाय पट्ठविसु समाय निट्ठविसु — पुच्छा ।
गोयमा । ग्रत्येगतिया समाय पट्ठविसु समाय निट्टविसु, प्रत्येगतिया समाय पट्ठविसु विसमाय निट्ठविसु ॥
७ सेकेणट्टेण भते ! एव वच्चइ - प्रत्येगतिया समाय पट्ठविसु, त चेव ?
६
६८६
गोयमा । ग्रणतरोववन्नगा नेरइया दुविहा पण्णत्ता, त जहा — अत्थेगतिया समाउया समोववन्नगा, प्रत्येगतिया समाज्या विसमोववन्नगा । तत्थणजे समाउया समोववन्नगा तेण पाव कम्म समाय पट्ठविसु समाय निदुविसु । तत्थ ण जे ते समाउया विसमोववन्नगा ते ण पाव कम्म समाय पट्ठविसु विसनिवि । सेट्टेण त चेव ॥
सस्सा भते । प्रणतरोववन्नगा नेरइया पाव० ? एव चेव, एवं जाव ग्रणागारोवउत्ता। एव असुरकुमारा वि । एव जाव वेमाणिया', नवर ज जस्स प्रत्थि त तस्स भाणियव्व । एव नाणावरणिज्जेण वि दडग्रो । एव निरवसेस जाव तराइएण ॥
६ सेव भते । सेव भते । त्ति जाव विहरइ ॥
८
३-११ उद्देसा
१०. एव एएण गमएण जच्चेव वधिसए उद्देसगपरिवाडी सच्चेव इह विभाणियव्वा जाव ग्रचरिमो त्ति। अणतरउद्देसगाण चउण्ह वि एक्का वत्तव्वया, सेसाण सतह एक्का ॥
१ वेमाणियाण (ता) |