________________
मम सत (पढमो उद्देसो)
६. सुक्कपक्खिए णं भते । जीवे - पुच्छा । गोयमा । चउभगो भाणियव्वो ॥
६७६
७. सम्मणि चत्तारि भंगा, मिच्छादिट्ठीण पढम वितिया, सम्मामिच्छादिट्ठीण एवं चैव ॥
ご
नाणीण चत्तारि भगा, ग्राभिणिवोहियनाणीण जाव मणपज्जवनाणीणं चत्तारि
भंगा, केवलनाणीण चरिमो भगो जहा लेस्साण ||
६ अण्णाणीण
पढम-वितिया, एव मइण्णाणीण, सुयण्णाणीण, विभगनाणीण वि ॥
१० ग्राहारसण्णोवउत्ताण जाव परिग्गहसण्णोवउत्ताण पढम-वितिया, नोसण्णोवउत्ताण चत्तारि ॥
११ सवेदगाण पढम - बितिया । एव इत्यिवेदगा, पुरिसवेदगा, नपुसगवेदगा वि । वेदगाण चत्तारि ॥
१२ सकसाईणं चत्तारि, कोहकसाईण पढम - वितिया भगा, एव माणकसायिस्स वि, मायासास्सि वि । लोभकसायिस्स चत्तारि भगा ॥
१३. कसायी ण भते । जीवे पाव कम्म किं बधी - पुच्छा ।
गोयमा । प्रत्येगतिए वधी न बधइ वधिस्सइ, प्रत्थेगतिए बधी न वघइ न afras ||
१४ सजोगिस्स चउभगो, एव मणजोगिस्स वि, वइजोगिस्स वि, कायजोगिस्स वि । जोगिस्स चरिमो ॥
१५ सागारोवउत्ते चत्तारि, ग्रणागारोवउत्ते वि चत्तारि भगा ||
नेरइयादीणं लेस्सादिविसेतिने रइयादीणं च बंधाबंध- पदं
१६ नेरइए ण भते । पाव कम्म किं वधी वधइ वधिस्सइ ? गोमा । ग्रत्येतिए वधी, पढम-वितिया ||
१७. सलेस्से ण भते । नेरइए पाव कम्म० ? एव चेव । एव कण्हलेस्से वि, नीललेस्से वि, काउलेस्से वि । एव कण्हपक्खिए सुक्कपक्खिए, सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, नाणी ग्राभिणिवोहियनाणी सुयनाणी ग्रोहिनाणी, अण्णाणी मण्णाणी सुयग्रण्णाणी विभगनाणी, ग्राहारसण्णोवउत्ते जाव परिग्गहसण्णोवउत्ते, सवेदए नपुसकवेदए, सकसायी जाव लोभकसायी, सजोगी मणजोगी वइजोगी कायजोगी, सागरोवउत्ते प्रणागारोवउत्ते – एएसु सव्वेसु पदेसु पढम - वितिया भगा भाणियव्वा । एव असुरकुमारस्स वि वत्तव्वया भाणियव्वा, नवर - ते उलेसा, इत्थि वेदग - पुरिसवेदगा य अव्भहिया, नपुसगवेदगा न भण्णति, सेस त चैव सव्वत्थ पढम - वितिया भगा । एव जाव थणियकुमारस्स ।