________________
६७६
I
६२१ तेसि ण भते | जीवाणं कह सीहा गती, कहं सीहे गतिविस पण्णत्ते ? गोयमा । से जहानामए केइ पुरिसे तरुणे बलव एव जहा चोद्दसमसए पढमुद्देसए जाव' तिसमएण वा विग्गहेण उववज्जति । तेसि ण जीवाणं तहा सीहा गई, तहा सी गतिविस पण्णत्ते ॥
६२२ तेण भते । जीवा कह परभवियाउय पकरेति ?
गोयमा । ग्रज्झवसाणजोग निव्वत्तिएण करणोवाएण, एव खलु ते जीवा परभवियाउयं पकरेति ॥
भगवई
६२३ तेसि णं भते | जीवाण कह गती पवत्तइ ?
1
गोयमा । श्राउक्खएण, भवक्खएण, ठिइक्खएण, एव खलु तेसिं जीवाणं गती पवत्तति ॥
६२४ ते ण भते । जीवा कि प्राइड्ढीए' उववज्जति ? परिड्ढीए उववज्जति ? गोयमा ! ग्राइड्ढी उववज्जंति, नो परिड्ढी उववज्जति ॥
६२५ ते ण भते । जीवा कि श्रायकम्मुणा उववज्जति ? परकम्मुणा उववज्जति ? गोयमा | आयकम्मुणा उववज्जति, नो परकम्मुणा उववज्जति ।।
६२६ ते ण भते । जीवा किं प्रायप्पयोगेण उववज्जति ? परप्पयोगेण उववज्जंति ? गोयमा । श्रयप्पयोगेण उववज्जति, नो परप्पयोगेण उववज्जति ॥ ६२७. असुरकुमारा ण भते । कह उववज्जति ? जहा नेरइया तहेव निरवसेस जाव नो परप्पयोगेण उववज्जति । एव एगिदियवज्जा जाव वेमाणिया । एगिंदिया एवं चेव, नवर - चउसमइओ विग्गहो । सेस त चेव ॥
६२८ सेव भते । सेव भते । त्ति जाव विहरइ ॥
६- १२ उद्देसा
६२९ भवसिद्धियने रइया ण भते । कह उववज्जति ?
गोयमा ! से जहानामए पवए पवमाणे, अवसेस त चेव जाव वेमाणि ॥ ६३० सेव भते । सेव भते । त्ति ॥
६३१ ग्रभवसिद्धियनेरइया ण भते ! कह उववज्जति ?
गोयमा । से जहानामए पवए पवमाणे, अवसेस त चेव । एव जाव वेमाणिए ॥ ६३२ सेव भंते ! सेवं भते ! त्ति ॥
१. भ० १४।३ ।
२. आयड्ढी (ता) |