________________
५४८
प्रेमी-प्रभिनंदन-ग्रंथ
राजाऽभिधस्याजनि सघपस्य
समिणी धर्मपरायणेयम् । यथैव लक्ष्मी पुरुषोत्तमस्य
___ हरे शचीवाऽथ हरस्य गौरी ॥१८॥ सारङ्ग प्रथमोऽथिना सुरतरुप्रख्यो द्वितीयस्तथावार्योदार्यरमा निरस्तधनद श्रीरत्नसिंहाभिधः । तार्तीयीक-तुरीयको च सहदे-श्रीतूकदेवाह्वयो चत्वारश्चतुरा जयन्ति तनया एते तयोविभुता ॥१९॥ तोल्हाई पल्हाई-रयणाईनामका च लोलाई । सन्त्येताश्व चतस्त्र पुन्य पात्र गुणणे ॥२०॥ सधेशो नूनराजो जगति विजयते कामदेवस्य पुत्र सर्वत्रामानसर्पनिजविमलयश पूर्णविश्वत्रयीक । पुत्री पात्र गुणाना जयति च झवकू शम्भुशीर्षस्थगङ्गा रङ्गतुङ्गत्तरङ्गस्नपितसितकरीज्ज्वल्यतुल्यस्वशीता ॥२१॥ नूनाह्वसधाधिपते समस्ति प्रिया जयश्रीरिति धर्मनिष्णा। आस्ते महादेव इति प्रसिद्ध. सुतस्तयोभूरि रमासमृद्ध ॥२२॥ पुत्रीद्वय च फन्हाई. सोनाईरिति चापरा। महादेवाङ्गज साधुरश्वधीर सुधीवर ॥२३॥ युग्मम् ।। एतावता निजकुटुम्बयुतेन तेन नूनाऽह्वसधपतिना वसताऽमराद्री श्रीअन्तरिक्षमुखतीर्थ विचित्रयात्रा मुख्या [] कृता विविधपुण्यपरम्परास्ता ॥२४॥
इतश्च
श्रीमद्दक्षिणदेशसघसहितो नूनाह्वय सधप । श्रीशत्रुञ्जय-रैवता-बुंदगिरि-श्रीतीर्थयात्राचिकी । प्राचालीन्महता महेन मतिमान् श्रीगूर्जरात्रा प्रति श्रीमच्छासनकानन प्रतिपद दानाम्बुभि सिञ्चयन् ॥२५॥ यात्राया यस्य जात्योत्तरल तरचलद्वाजिराजिप्रभूतप्रोत्सर्पत्पृष्ठवाहप्रकर रथभरोद्धृतधूलीकलापे। व्याप्ताऽकाशाऽवकाशे स्थगितरुचिरवी रात्रिकल्पा दिवासीद् । रात्रिश्चासीद् दिवेव प्रसरति परितो दीपिकाना प्रकाशे ॥२६॥ दिड्मातङ्गास्तुरङ्गप्लवनपरिचलद् भूभरोद्भग्नशीर्षा शेषेश्मा पीठभार सकलमपि ददु सोऽपि फूर्माधिराजे । तद्भाराद् भङ्गुराज्ङ्ग स च पुनरभवद् (त्) कुन्जितस्वाङ्ग इत्य । यत्र श्रीतीर्थयात्रा प्रति चलति समेऽमी विमुक्ताऽधिकारा' ॥२७॥ यात्राक्षणे यस्य रजोभिरुद्धृतर्लेभेऽन्वयो निर्जरसिन्धुपङ्कज ।
श्रोतीर्थिकस्नात्र जलप्रवाह समुच्छलङ्गि स्थलवारिजश्च ॥२८॥