________________
तत्र च---
इतश्च-
तयाहि
ऐतिहासिक महत्त्व की एक प्रशस्ति
स्फूर्जद गूर्जरमण्डलाधिपसुरत्राणेन सन्मानित
श्रीयात्राफरमाणदानविधिना चीरप्रदानैस्तदा । भव्याद्यैश्च तदीयशाखिभिरपि श्रीतीर्थयात्रा असौ
जीरापल्लिमुखा व्यधाप्यत पुरो भूत्वा महाप्रीतित ॥ २६॥ दुष्टेऽस्मिन्नपि दुष्यमाह्न समये श्रीतीर्थयात्रा इति
द्रव्योत्सर्जनविस्तरेण महताऽनेनाऽऽदरात् कुर्वता । क्ष्मापाला-ऽऽम्रकुमारपालनृपति-श्रीवस्तुपालादय.
सर्वेऽपि स्मृतिगोचर विरचिताश्वित्रैश्वरित्र स्वकै ॥३०॥ विधाय यात्राः सकला श्रथाऽय श्रीपत्तनाऽऽह्वानपुरे समागात् । श्रीशासन जैनमिद प्रभावयन् प्रभूतलक्ष्मीव्ययतोऽर्थिना व्रजे ॥३१॥ तत्राऽय चन्द्रगण
पुष्करसूरकल्पा
श्री सोमसुन्दर गुरुप्रवरा गणेशा |
,
सघेश्वरेण विनता विहिता च गुर्बी
प्रोद्दीपना जिनमतस्य महोत्सवौषै ॥ ३२॥
श्रीस्तम्भतीर्थ- पुरपत्तनतीर्य सार्थ
कर्णावती प्रमुख भूरि पुरेण्वनेन ।
सघ समश्च सकल मुनिमण्डल च स्फूर्जंदुकूलवस
परिघाप्यतेऽस्म ॥३३॥
सघाघीशो राजमल्लस्य पत्नी देसाई सा तीर्थयात्रामुखानि । कुर्वाणा श्रीपुण्यकृत्यानि नाना तेने हृद्योद्यापनादीनि तत्र ॥३४॥ श्रीदानशील प्रमुखान सङ्ख्यान् गुणोत्कराश्चन्द्रकलोज्ज्वलास्तान् ।
क कोविद श्लाघयितु समर्थस्तस्याश्च सघाधिपराजपत्न्या ||३५||
निरीक्ष्य शील विमल यदीय स्वत शशाङ्क किल विद्यमान । एकैकयाsय कलया प्रहीयते दिने दिने तामपकर्तुमक्षम ॥३६॥ श्रीसघभक्ति-गुरु-पुस्तकलेखनाऽऽदि
श्रीतीर्थं सार्थ करण प्रमुखाणि हर्षाद् । पुण्यानि या प्रतिदिन कुरुते स्वकीय
द्रव्यव्ययाद् वहुविधान्यपि याऽपराणि ॥३७॥ श्रीपौषधाऽवश्यक मुख्यधर्म्य कर्माणि कर्माष्टक भेदनानि । धर्मामृतोद्भावितसप्तघातु यतिन्तनीति प्रवरप्रमोदात् ॥३८॥ क्षेत्रेषु सप्तस्वपि भव्यभावाद् (त्) स्वद्रव्यवीज विपुल मुदेति । या वापयामास परत्र लोके संख्याऽतिगश्रीभरवृद्धिहतो. ॥३९॥
૪૨