________________
५४७
ऐतिहासिक महत्त्व की एक प्रशस्ति तस्याङ्गज. पोषटनामवेय समत्तलोकाद्भुतनागवे य.। __पल्योऽभवन स्वीमसिरितच मुल्या ताश्च पाल्हूरिति चास्यतिन.॥३॥ तासां क्रमेण गुणगौरवशालिनोऽमी
पुत्रास्त्रय. समभवन् गुरुर्कात्तिभाल । गाङ्गाह्वयोज्य प्रथम प्रयितो द्वितीय.
थीकामदेव इति चाय च वामदेव ॥७॥ गानाटयस्य जननी जज्ञे गुणश्रीरिति नामत । क्पूराईरिति त्याता कामदेवस्य वल्लभा ॥८॥ गाङ्गाजल्यस्य वनूब भूरिविभव मधेशरानाभह्वय । पूर्वः पुत्रवरः प्रसिद्धमहिमा नायूस्तया चापर.। राजा संघपतिर्वसन् नरगिरी भूपालमान्यो व्यघा~ नानापुण्यपरम्परा गुरुतरा श्रीसघभक्त्यादिका. ॥६॥ श्रीमत्रुञ्जय-रवतक्षितिवर-श्रीअर्बुद-श्रीपुरश्री जिरालि-कुल्यपाकप्रमुखत्रीतीर्थयात्रा मुदा । कालेत्रापि कली कराल ललिते चने स संघाधिपो वर्षयिजने घनाधन इव द्रव्याणि पानीयवद् ॥१०॥ एवं वितथि (वि)विषोत्सवव्रन
__ श्रीमामन नमिदं म सघप । उद्योतयामान तया यया स्फुर
करप्रसारंगंगनाङ्गणं रवि ॥११॥
इतञ्च
ऊकेशाह्वे विशदजननेजायत श्राद्धघुर्यों धन्यो मान्यो निखिलवियां नेत्रसिंहो धनीश । श्रेय. श्रीमास्तदनु च नयात् मिहनामा प्रभावादानीद् दासीकृत खलकुलस्तस्य पुत्र. पवित्र ॥१२॥ तस्यापि पुत्रो श्रितननवाँ लक्ष्मीपराभल्योनवदद्भुत श्री । अमुष्य पत्नी च समस्ति नाम्ना ल्पी मनोहारिगुणाम्बुकूपी ॥१३॥ हरराज-देवरानी खीमराजस्तयाऽपर. । इति त्रयस्तयो पुत्रा. पवित्रा पुण्यतोऽभवन् ।।१४।। हरराजस्य नायाऽस्ति नाम्ना हांसलदेरिति । चन्द्रोन्ज्वलकलाशीला धर्मर्मसु कर्मन ॥१५॥ नाम्ना नरपति पूर्व पुण्यपातो द्वितीयक। तृतीयो वीरपानाट्यस्तुर्य. महस्ररानक ॥१६॥ पञ्चमो दशराजश्च पञ्चेति तनयास्तयो । पासते भूरिभाग्याश्या देमाईहिता तया ॥१७॥ युग्मम् ।।