________________
श्रीitaमस्यामिने नमः । श्रीमद्यशोविजयोपाध्यायगुणस्तवनाष्टकम् |
[ वसन्ततिलका ]
हि तेन ॥ ॥२॥
उदामवादिविजयो सुचि येन लब्धः पादो नमन्ति विदुषा नु विवादमुक्ताः । ध्यायन्ति नाम हृदयं गुणिनो गुणज्ञा, यम्यादभुतं सुचरितं मुनयो नुवन्ति ॥ ॥१॥ श्रीमत्समो न सुबने चिनराजमको, पद्धर्ममर्म निखिलं निहितं स्वचित्ते । शोणांशुनेव वितो ममतान्यकारो, विद्यामवाप्य मनसा वचसा जन्मोदधि तरिनुमाशु सदा क्रियावान् यज्ज्ञानसिन्धुतरणे विरला जीयान्त्रिनागम-हस्यमरः तर्कः सञ्जनदर्शन चरित्रनिधेर्हि गुर्वीशवीर जिनशासन रक्षणार्थ रम्यं व्यधायि बहु येन तर्कशास्त्रम् । वेदान्तोद्र- विपटादिविचाग्दक्षं नन्दन्ति वीक्ष्य निपुणास्तमहं नमामि | ||४॥ मोद कुऽजनि 'कनोडु' गुजन्म, नव्या पिता विहितवान् यशवन्तनाम | यतो हि तेन यशसा यह प्रसिद्धि, नन्दन्ति तस्य जनुषा जिनशासनानि ॥ ॥५॥ त्या शिवं श्रमणसजनाय सोऽस्यन शेमुषीजविभया जडिमान्धकारम् | यस्य क्रिया मिचविनाशिका जा---- -नः सर्वदा हितकरत्रिदिवे म जीयात् ॥ ||६||
इलायाम् ।
-
तस्य || ||३||
यस्य थिया सकलशास्टरहस्यमय्या शोशोभितो भविकसा धुलनात्मकोपः । विज्ञानवैभववरं प्रवरं मुनीनां जन्तोहितं शमयुतं सततं तमीडे ॥ ॥७॥ सेवारता बुधजनाः सुखिनो भवन्तः ।
यज्ज्ञानगौग्वविभूतिसरोऽवगाध विद्याविभाविनमोहनमग्नपत्रि नः संभवन्ति भुवि नो जननाय मुक्ताः ॥ ||८||
अवमानकार पूश्य मुनिश्री धशोविषथान्तेवासी शतावधानी मुनिश्री अयानन्दविजयजी
न्याय-व्याकरण-साहित्य तीर्थ