________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः ६॥ मशनपानखाद्यस्वाद्यादि श्रादिशब्दाउपाश्रयग्रहणमेतान्यप्यागमेऽशुक्षानि निपिहान्येव यदेवं मार्गः । पिम सियं च वचं च, चनचं पायमेव य, अकप्पियं न इबिद्या पमिगाहिद्य कप्पियमिति ॥ इह च राढाग्रहणं पुष्टालबनेन निदादमादौ पंचकपरिहाण्या किंचिदशुक्ष्मपि गृहृतो न दोष इति झापनार्थ यतोऽनाणि पिंझनियुक्ती एसो प्राहारविही जह नणि सत्वनावदंसीहिं धम्मावस्सगजोगा जेणमहायति तं कुद्या ॥१॥ तथाकारण पमिसेवा पुणनावे अणावपत्ति दिवा अणाइतीनावे सो सहोमकहेनत्ति १ तथा "निदिधति" पत्रलेखनेनाचंद्रसादिकं प्रदत्तावसतिग्र्हमेषापि साधूनामकल्पनीया अनगारत्वहानेः ननसंस्थापनादौ कायबध संनवात् । तथाच पम्यते । अविकत्ति कणजीवे कोत्तोघरसरणगुत्ति संतप्यं अविकत्तियाय तं तह पमियाअसंजयाण पहे १ एतद्हणमप्येकैराचर्यते । तथा तूली मसूरकादीनामपि परिनोग: कैश्चिविधीयते तत्र तनीमसूरके प्रतीते अादिशब्दात्तूलिका सल्लककांस्यताम्रपात्रादीनां परिग्रह एतान्यपि यतीनां न कल्पंत इति । अथ प्रस्तुतमुपसंहरन्नाह । श्चाई असमंजस मणेगहाखुडविध्यिं लोएबहुएहि वि पायरियं न पमाणं सुहचरणाणं इत्यायेवंप्रकारमसमंजसं वक्तुमप्यनुचितं