SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७० परिच्छेदः १ शिष्टानामनेकधानेकप्रकारं क्षुद्राणां तुलसत्वानां चेष्टितमाचरितं.लोके लिंगिजने बहुनिरप्यनेकैरप्याचीर्ण न प्रमाणं नालंबनहेतुः । शुश्चरणानां निष्कलंकचारित्रिणां,अप्रमाणता पुनरेतस्य सिझांतनिषिदत्वात्संयमविरुत्वादकारणप्रवृत्तत्वाच्च । सम्यगालोचनीयेति । एवमानुषंगिकमनिधाय प्रस्तुतोपसंहारमाह । गीयनपारतंता, श्यविहं मग्गमयुसरंतस्स नावजस्तं जुत्तं उप्पसहं तं जन चरणं नए गीतार्थपारतंत्र्यादागमविदाइयेत्युक्तनीत्या द्विविधमागमनीत्यागमानुगत-समाचारनेदेन द्विप्रकारं मार्गमनुसरतस्तदनुसारेण व्यवहरतः साधोरिति गम्यते नावयतित्वं सुसाधुत्वं युक्तमुचितं वक्तमिति शेषः। किमित्यत आह। पसहांतं प्रसहनामधेयाचार्यपर्यतं । यतो यस्माचरणं चारित्रं सिझते श्रूयते इतिशेषः। अयमनिप्रायो यदि मार्गानुसारिक्रियाकरणसारं यतमानाश्चारित्रिणो नाभ्युपगम्यते, ततस्तदन्येषामनुपलंनायवछिन्नं चारित्रं तयवजेदातीर्थ चेत्या. यातं, एतच्च प्रत्यदीनूतनवद्भाविनावस्वनावजिननाथप्रपीतसिक्षांतेन सह विरुक्षमिति न प्रेक्षापूर्वकारिणः प्रतिपद्यते । तथाच व्यवहारनाष्यं, सेकिंचिय आएसो दसणनाणेहि वहए तिचं वोबिन्नं च चरित्तं वयमाणो नारिया चतरो १ जो जण नदि धमो नय सामाश्यं
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy