SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६७ परिच्छेदः । रक्षितसूरिसमाचरितं उर्बलिकापुष्पमित्रस्यैव ॥ तथा ॥ अत्र कश्चिदेवमाह । नन्वेवमाचरिते युष्मानिः प्रमाणी. कृतेऽस्माकं पितृपितामहादयो नानारं नमिथ्यात्वक्रिया प्रवृत्तयोऽभूवन्. ततोऽस्माकमपि तथैव प्रवर्तितुमाचतं. इत्यत्रोच्यते सौम्यमार्गेणापि नीयमानानोन्मार्गेण गमः यतोऽस्मानिः संविनाचरितमेव स्थापितं न सर्वपूर्वपुरुषाचरितमित्यत एवाह । जं पुण पमायरूवं गुरुलाघवचिंतविरहियं सवहं सुहसीलसमाइन्नं चरिनिणो तं न सेवंति ७६ यत्युनराचरितं प्रमादरूपं संयमबाधकत्वान्, अत एव गुरुलाघवचिंताविरहितं सगुणमपगुणं चेति पर्यालोचवर्जितमत एव सबधं यतनानावात् सखशीला इह लोकप्रतिबझाः शठा मिथ्यालंबने प्रधानास्तराचीर्ण समाचरितं चारित्रिणः शुचारित्रवंतस्तन्न सेवंते नानुतिष्ठतात्ति॥॥अस्यैवोल्नखं दर्शयन्नाहजहसमेस ममत्तं राढाइंधशुझ्नवहिनताई। निदिधवसहितली मसूरगाईणपरिजोगो॥७॥ यथेत्युपदर्शने श्रादेषु श्रावकेषु ममत्वं ममत्वस्वीकारं मदीयोयं श्रावक इति गाढायहं ग्रामे कुले वा नगरे वा देशे ममत्वना"न कहिंवि कुद्या" इत्यागमनिषिक्ष्मपि केचित् कुर्वति । तथा राढया शरीर शोनाकाम्यया अशुहोपधिनतादि केचन गृहंति, तत्राशुझमुद्गमोत्यादनादिदोषऽष्टं, उपधिर्वस्त्रपात्रादिर्नक्त
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy