________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः ६७ धवोपि जीतव्यवहारेणापि संयममाराधयंतीत्युपनयः तथा शोधिः प्राश्चित्तं षएमासिक्यामप्यापत्तौ जीतव्य वहारे दादशकेन निरूपितति पुष्करिएयोपि प्रोक्तनीत्यो हीना अपि लोकोपकारीण्येवेति दाष्टीतिकयोजना पूर्ववत्. एवमनेकधा जीनमुपलभ्यत इति अथवा किं बहुना जं सबहा न सुत्ते पमिसिहं नेय जीववहहेक तं सर्वपि पमाणं चारित्तधणाण नणियं च ॥ यत्तु सर्वथा स. र्वप्रकारैनैव सूत्रे सिझते प्रतिषि निवारितं सुरतासेवनवत् । उक्तंच नय किंचि अणुन्नायं पमिसिहंवावि जिणवरिदेहिं मोत्तुं मेहुणानावं न तं विणा रागदोसेहिंति नापि जीवबधहेतुराधाकर्मग्रहणवत्, तदनुष्टानं सर्वमपि प्रमाणं चात्रिमेव धनं येषां ते चारित्रधनानां चारित्रिणामागमानुज्ञातवाद्भणितमुक्तं च पूर्वाचार्येरिति । यद्भणितं तदेवाह । अबलंबि कण कचं जं किंपि समायरति गीयन्हा थोवावराहबहुगुण सवेसिं तं पमाणंतु ७५ अवलंब्याश्रित्य कार्य संयमोपकारि यत्किमपि समाचरंति सततं सिहांतानुयाय्याचरंत्यासेवंते गीतार्था वि. दितागमतत्त्वाः स्तोकापराधमल्यदोपं निष्कारणपरिनो. गत्वेन प्रायश्चित्तापत्तेः बहुगुणं गुरुग्लानबालपकादीनामुपष्टनेन बहुपकारं मात्रकादिपरिजोगवत् सर्वेषामपि चारित्रिणां तत्प्रमाणमेव. तुशब्दस्यैवकारार्थत्वादार्य