________________
विविधमायातायां शिष्यवमादिग्रहणेन
परिच्छेदः । पर्युषणासांवत्सरिकमादिशब्दाच्चतुर्मासकपरिग्रहस्तयोस्तिथिपरावर्त्य तिथ्यंतरकरणं सुप्रतीतमेतत् तथा नोजनविधिरन्यत्वं यतिजनप्रसिझमेव एमाइति प्रारुतशैल्यैवंशब्दे वकारलोपस्तत एवमादिग्रहणेन षीवनिकायामप्यधीतायां शिष्य नबाप्य इत्यादिगीतार्थानुमतं विविधमन्यदप्याचरितं प्रमाणीनतमस्तीत्यवगंतव्यम् । तथाच व्यवहारनाष्यं सबपरिन्ना, बक्काय संजमो, पिम, उत्तरकाए, रुके वसहे गोवे जोहे साही य पुस्करिणी । अस्या अयमर्थलेशः शस्त्रपरिझाध्ययने सूत्रतोऽर्थतश्चावगते निक्षुरुवापनीय इत्यप्रमेयप्रनावपारमेश्वरप्रवचनमुद्रा जीतं, पुनः षदायसंयमो दशवैकालिकचतुर्थाध्ययने षट्जीवनिकाव्ये झाते निक्षुरुवाप्यत इति तथा, पिमैंषणायां पवितायामुत्तराध्ययनान्यधीयंते स्म संप्रति तान्यधीत्याचार उद्दिश्यते. पूर्व कल्पपादपा लोकस्य शरीरस्थितिहेतवोऽनूवन्निदानी सहकारकरीरादिनिर्व्यवहारः। तथा वृषनाः पूर्वमतुलबला धवलषना बनूवुः । संप्रति धूसरैरपि लोको व्यवहरति । तथा गोपाः कर्षकाश्चक्रवतिगृहपतिरत्नवत्तदिन एव धान्यनिष्पादका आसन सं. प्रति ताहगनावेपीतरकर्षकैलोंको निर्वहति तथा पूर्व योधाः सहस्त्रयोधादयः समनवन् संप्रत्यल्पबलपराक्रमैरपि राजानः शत्रूनाक्रम्य राज्यमनुपालयंति । तद्वत्सा