________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
प्रकारांतरेण नणितमप्युक्तमपि श्रुते पारगतगदितागमे किंचिद्वस्तु कालादिकारणापेक्षं दुःखमादि स्वरूपालोचनपूर्वक माची व्यवहृतमन्यथैव चियशब्दस्यावधारणार्थत्वात्. दृश्यते साक्षाऽपलभ्यते संविग्नगीतार्थैरुक्तस्वरूपैरिति । किंतदित्याह कप्पाणं पावर अग्गोयरचान जोलिया निरका नवग्गहिय, कमाहय, तुंबय, मुहदाण, दोराई ८२ कल्पानामात्मप्रमाणायामसार्द्धद्विहस्तविस्तराणामागमप्रतीतानां प्रावरणं परितो वेष्टनं प्रतीतमेव ते हि किल कारणव्यतिरेकेण निकाचर्यादौ गछता संवृताः कंधगता एव वोढव्या इत्यागमाचारः । संप्रति प्राव्रियंते, अग्गोयरति यावतारः परिधानविशेषः साधुजनप्रतीतस्तस्य त्यागः, कटी पटकस्यान्यथा करणं, तथा कालिका ग्रंथिद्वयनियंत्रितपात्रबंधरूपा तया निक्षा, श्रागमेहि मणिबंधप्रत्यासन्नं पात्रबंधांचलद्वयं मुष्ट्या धियते, कूर्परसमीपगमेववध्यत इति व्यवस्था तथौपग्रहिक, कटाहक, तुंबक, मुखदानदवरकादयः सुविहिता एव साधूनामाचरिताः संप्रतीति गम्यते । तथा सिक्किग्ग, निखिवणाई पघोसवणाइ, तिहिपरावत्तो जोया विहि, अन्नत्तं एमाईविविहमन्नपि ८३ सिक्किक्का, दवरकरचितो नाजनाधारविशेषः, तत्र निदेषणं बंधन मर्थात्पात्राणामादिशब्दात् शुक्तिपेनपात्रलेपनादि, तथापर्यपणादितिथिपरावर्त्तः,
६५