________________
६४
परिच्छेदः ४ हरा किंच यागमे सत्यप्याचरितस्य प्रमाणीकरणे तस्य लघुता स्फुटवेति नैतदेवमस्य सूत्रस्य शास्त्रांतराणां च विषयविनागापरिज्ञानात् तथाहि इह सूत्रे संविग्नगीतार्था आगमनिरपेदं नाचरंति किं तर्हि दोसा जेण निरुशंति जेण खिद्यांत पुत्वकम्माई सो सो मुखोवान रोगावबासु समणंव इत्याद्यागमवचनमनुस्मरंतो द्रव्य देवकालनावपुरुषाद्यौ चित्यमालोच्य,संयमद्धिकार्ये च किंचिदाचरांति तच्चान्यपि संविग्नगीतार्थाः प्रमाणयंतीति स मार्गोऽनिधीयते। नवउच्चारितशास्त्रांतराणि पुनरसंविप्रगीतार्थालोकमसमंजसप्रवृत्तमाश्रित्य प्रवृत्तानिततः क थं तैः सह विरोधसंनवस्तथागमस्यापि नाप्रमाणतापत्तिरपि तु सुष्टुतरं प्रतिष्ठा यस्मादागमोप्यागमश्रुताझा धा राणजीयनेदात् पंचधा व्यवहारः प्ररूप्यते ॥
॥यत उक्तं ॥ स्थानांगे पंचविहे ववहारे पन्नत्ते तंजहा आगमववहारे। सुयववहारे आणाववहारे३ धारणाववहारे। जीयववहारेए जीताचरितयोश्वानर्थातरत्वादाचरितस्य प्रमाणत्वे सुतरामागमस्य प्रतिष्ठासिद्धिः त. स्मादागमाविरुक्ष्माचरितं प्रमाणमिति स्थितं अत ए वेदमाह अन्नहणियंपि सुए किंची कालाकारणाविखं अन्नमन्नह चिय दीसा संविग्गगीएहिं १ अन्यथा