________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
५
मतं तीतमित्युच्यते ॥ श्रावश्यकादिकरणं ॥ इहामि ज्ञादिदशविधसमाचारि यतिधर्माचरणं चैत्यवंदन, प्रतिलेखना संवत्सरपर्वणोऽपरपर्व्वतिथिरुदयतिथिः नाम स्थापना विनयादिकं सुसाधूनां मानदानं एतेषु कृत्येषु किमाचरणा शास्त्र संमतत्वात् बल बुद्धिसंघयणादिनामत्र कर्त्तव्ये का हानिस्ततः सर्वैरपि मान्यानी ॥
.
॥ जाषा || संघया तु श्रीभूलिनद्रनाबांधव श्रीयकनीपेठे बुद्धि मासतूस साधुनीपेठे मनोबल सुह श्रीनंदिषेणशिष्यना पूर्वपर्यायनी पेठे ए पूर्वोक्त त्रा वानां तुच्छ जाणीने सुसाधुने हितने अर्थे गीतार्थे ग्रादरी तपादिकालने विषे याचरणा ते सिद्धांतोक्त तप समाप्ति करवाने सामर्थ्य जाणी त्र्यधिकाने नलो करे अथवा जिनाज्ञापूर्वक याचरे पर्यूषणापर्वप्रतिक्रमणमी पेठे ॥ एटले कालदोषे संघेण बुद्धिबल हांणीथकी ने in प्राव्यां थकां मास व्यारमासादिक मम न बनी सके तेथी महापुरुषोए द्रव्य क्षेत्र काल नाव जोई ब
मादिक तपनी प्राचरणा करी अथवा "अंतरावियसकप्पई” इत्यादिजिनाज्ञापूर्वक जाद्रवासुदि पंचमीथी चोथनापर्यूषणाप्रतिक्रमणनी पेठे आचरणा करवी एने श्राचरणाकहीएं ॥ १८ ॥ ते पूर्वोक्तञ्चाचरणा सुविहित