________________
५७
परिच्छेदः ४ " ते पाठ ॥गाथा ॥ संघयणबुध्यिबलं तुजं नाना सुविहियजणाणं गीयबेहिं चिणा तवाईकालेसु आयरणा १७ यतः॥ जं जीयं सोहिकरं संविग्गपरायणेण दंतेणं शक्केणवि आयरियं तेणइ जीएण ववहारो १५ असढेणसमाश्यं जं कबई केणई असावऊं न निवारियमहोहिं बहुगुणमणुमेध,मायरियं २० आवस्सया करणं श्वामिहादसविहायरणं चिश्वंदणपमिलेहणं संवबरपवपवतिही ५१ उदयतिहीणं तवणा विणयाइसुसाहुमागणादाणं ववि किं आयरणा बलबुझीका विहाडेई ॥२॥ - ॥व्याख्या ॥ संघयणं तुई श्रीयकवत्, बुझिस्तुला मनोबलं त्रीणि तुहानि ज्ञात्वा, सुसाधुजनानां गीतार्थैः
हता तपोविषये असं सामर्थ्य निष्ठाप्रापणसामर्थ्य यन्युना न्यूनकरणं अथवा जिनाझापूर्वकमाचरंति पyषणावत्प्रतिक्रमणमेषाधाचरणा॥
नक्तंच व्यवहारलाष्ये ॥ यत् जीतं शकरं संविअपरेण सुसाधुना जितेंद्रियेण एकेनापि केन, वाचरितं "तेणइ" बहुगीतार्न प्रतिषिस जीतव्यवहारो नएयते अमूढनावेनाननिनिवेशत्वेनाचरितं यत्र कुत्रापि, असावध निरवद्यं न निवारीतमन्यगीताथैर्निर्दोषत्वात्. बहुगुणाकीर्ण द्रव्यक्षेत्रकाल नावहान्या सुलनतयाऽनु