________________
३४
परिच्छेदः । पंचांगानाकर्ता । श्रीअनयदेवाचार्यप्रमुख तथा अन्याचार्योए श्रीपंचाशकवृत्त्यादिकमां श्रीहरिनद्रसूरिने पूवंगत बहु ग्रंथ पारग गुरूत्तमपणे कह्याने.
॥तेपातः॥वृद्धव्याख्यानुसारेण वृत्तिवक्ष्ये समासतः पंचाशकाहुशास्त्रस्य धर्मशास्त्रशिरोमणेः ॥१॥ इहहि विस्फुरनिखिलातिशयतेजोधामनि दुःखमाकालविपुल जलपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीजूत पूर्वगतादिबहुतमग्रंथसार्थतारतारकानिकरे पारगगदिता. गमांबरे पटुतमबोधलोचनस्तथा सुगृहीतनामधेयो न. गवान्, श्रीहरिनद्रसूरिस्तथाविधपुरुषार्थसिद्ध्यर्थिनामपटुदृष्टीनामुन्नमितजिज्ञासाबुद्धिकंधराणामेदंयुगीनमानवानात्मनोपलक्ष्यमाणान् विवदितार्थसार्थसाधनसमर्थान्, कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पंचाशद्गाथापरिमाणतया पंचाशकानिधानानि प्रकरपानि चिकीर्षुरित्यादि पंचाशकवृत्तौ नवांगतिकारश्रीबनयदेवसूरयः । सूर्यप्रकाश्यं क नु ममलं दिवः खयोतकः कास्य विनासनोद्यमी कधीशगम्यंहरिनद्रसद्वचः क्वाधीरहं तत्र विनावनोयतः ॥अष्टकवृत्तौ ॥ तभाषावाचि प्रकरणचतुर्दशशतीसममुतुंगप्रासादपरंपरा सूत्रणेकसूत्रधारैरंगाधवारिधिनिमजजंतुजातसमुचारण