________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
यमो साथेज पीएं बीएं.
३१
प्रथमतो याजनाकालमां एकलो जीतव्यवहारज वर्त्ते ए कहेतुं तो सर्वथा मिथ्या पण एक श्रागम व्यवहार विना बीजा व्यारव्यवहार तो खाजनाकालमां पण वर्त्ते. ॥ तथा चोक्तं श्रीसेनप्रभे ॥
॥ तत्पाठः ॥ तथागम १ श्रुता २ झा ३ धारणा ४ जीत ५ व्यवहारेष्वधुना कियंतो व्यवहारा वर्त्तत इति प्रभोत्रोत्तरम् श्रागमव्यवहारः सांप्रतं नास्त्येव श्रुतव्यवहारस्तु संपूर्ण नास्ति कियान्वर्त्तत इति श्रुतादीनां चतु व्यवहाराणां सांप्रतं विद्यमानत्वमवसीयते तत्रापि प्रायश्चित्तप्रदानं प्रायो जीतव्यवहारानुसारेण प्रवर्त्तत इति
अर्थः - श्रागम १ श्रुतश् प्राज्ञा३ धारणा४ जीत५ एपांचव्यवहारोने विषे हमणां केटला व्यवहार वर्त्तेबे ?
एनो उत्तर श्रीसेनसूरिजी कहेबे के, यागमव्यवहार तो संप्रति वर्तमानकालमां नथीज. वली श्रुत व्यवहार संपूर्ण नथी, पण केटलोक वतेंडे. तेथी श्रुतादिक व्यारव्यवहारोनुं हमणां विद्यमानपणु जलायडे. तिहां पण प्रायश्चित्तनुं देवं ते बहुलताप्रकारे जीतव्यवहारने अनुसारे प्रवर्ते ॥ इहां ए अभिप्रायले के, खातोयणाप्रायश्चित्तत्र्यधिकारमां जीतव्यवहारनुं मुख्य