SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ६ए६ परिजेदः १६ गहनामविदितं तदा बनौ जातःपंचदशे तिथाविव ततःपट्टे प्रनानासुर, प्रालेयांशुनिनो वचाशुनिकरौर्दममलं द्योतयन्; नाना चंति प्रतापतपनःसूरिःसदाश्चर्यकत्, तन्नाम्नापि सुधर्मचंतियुत्सुझाः समाचदते ॥६॥ चूडामणेर्जगति सर्वजितेंश्येिषु, पट्टे तु षोडश इहार्यसमंतजज्ञत्; सूरेश्चतुर्थमिति नाम वने निवासात् , प्रज्ञाःसुधर्मवनवासि तदामनांत सर्वदेवनतपादपंकजः, सर्वदेवनरनाथनाथितः; सर्वदेववपुषि निस्पृहस्ततः, सर्वदेव इति सूरिराडनूत् पट्टकेऽर्कगुणितत्रिके ३६ ततो, ऽकारि सूरिपदवी महावटे; तेनगनुगतपंचमाह्वयं, श्रीसुधर्मवटगड इत्यनूत् ॥ चतुश्चत्वारिंशे विजयिनि महापट्टनिवहे, जगन्शयोऽनृत्प्रबलवरविद्यो गणधरः; सदा चाम्लाऽम्लानो प्युदयपुरराजस्य सदासि, विजिग्ये वादीन्शननुचतुरशीत्यूहकलया ॥१०॥ ॥७॥
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy