SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ६५५ चतुर्थस्तुतिनिर्णयशंकोझारः - ॥ अथ श्री गुरु प्रशस्तिः ॥ श्रेयःस्तोममहानिधिनतसुराधीशाधिमालिश्रित, श्रेणीबक्ष्मयूखमालिमणिनिर्दीराजितंराजितम् ; माद्यहादिकरींकर्कशरवव्राधमानोद्यम, श्रीमत्पंचमुखीयवीर्यविनवैःश्रीवईमानंनुमः॥१॥ तस्य प्रौढपराक्रमस्य च विनोरेकादशैवानवन् स्वं चाप्रसहं सुधर्मणि गणं दत्त्वैव मोदं गताः; सर्वे ते निरपत्यका जुवि यतस्तत्संततिः स्थास्यती त्येवं वीरवचःप्रतापतरणिस्तीर्थं प्रवर्तिष्यति ॥२॥ निःसंगनिःस्पृहपरप्रनुतावितानैः, . प्रोद्भूतमानगुणिनं मुनितागुणोधैः; यावत्सुधर्मगणनृजानताष्टपढें, निग्रंथबीरुदमुशंति गणस्य सुझाः ॥३॥ सुस्थितेन सहितेन सुप्रतिबुझकेन विशदेन सूरिणा; कोटिमंत्रजपनादुपार्जितं, तस्य नाम तु सुधर्मकोटिकम् पट्टकेऽत्र नवमे तथाविधे, तञ्चतुर्दशपरंपरावधि; सर्वतो वरसुधर्मकोटिकं, ॥३॥
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy