SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंको धारः ად. तपस्तेजोवन्हौ शलनसमनावं गतवता, प्रतिस्पर्द्धावार्थों प्रमुदितहृदा तत्कृितिनृता; तपोगोऽतु विदितमिति तन्नाम विदधे, सुधर्मादिप्रोद्यगुणामिह तु षष्ठं तदजवत् ॥ ११॥ विजयदेवमुनीश्वचोऽमृतं, सदसि चारु निपीय ज्यहांगिरः; नृपवरः प्रददौ किल मंरुपाचलगतो मुदितोऽस्य महानिधाम् इति षष्टितमे तु पट्टके, ससुधर्मादिमहातपोनिधाम्; गण एष दधन्विपक्षिणो, विगणय्य प्रथितोऽथ मेदिनीम् पर्यायांतरनाग्गो, द्विषष्टितमपट्टके; कलानृइत्लमनव, तस्मात्क्षीराब्धिसंनिनात् ॥१४॥ सकलगुनसमीक्षणैकदछः, स विजयरत्न इति प्रसिदसूरिः; निजपरनिगमागमझरत्नं, तदधिजं प्रवदंति यं महांतः कुमाप्रकर्षात्प्रथितं कुमायां, क्षमाधरेषु हितदशि कम्; क्षमानिधं रत्नमनूततोऽक्षा, ॥१२॥ ॥१३॥ ॥१५॥
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy