________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः १७ अणुगमे दुविहे पण्णने तंजहा सुत्ताणुगमेश्र निजुत्तियणुगमेथ ॥ व्याख्या ॥ सूत्रानुगमः सूत्रव्याख्यानमित्यर्थः, नियुक्त्यनुगमश्च नितरां युक्ताः सूत्रेण सह लोलीनावेन संबद्धा निर्युक्ता अर्थास्तेषां युक्तिः स्फुटरूपतापादनमेकस्य युक्तशब्दस्य लोपान्नियुक्ति मस्थापनाप्रकारैः सूत्रविनजनेत्यर्थस्तद्रूपोऽनुगमस्तस्या वानुगमो व्याख्यानं नियुक्त्यनुगमः ॥
अर्थः-अथ अनुगम ते शृं?
उत्तर-अनुगम कहेतां सूत्रनाथर्थर्नु अनुक्रमपणे कहे, ते अनुगम कहीएं अथवा अनुगमीए वखाणीए सूत्रने जेणेकरी अथवा एहुथी अथवा एथकी ते अनुगम कहीएं. ते अनुगम बेनेदे प्ररूप्यां तद्यथा सूत्रानुगम अने नियुक्त्यनुगम तिहां सूत्रनुं अनुगम कहेतां वखाणवू ते सूत्रानुगम अने निकहेतां अतिशे, युक्त कहतां सूत्रसाथे लोलीनावसंबंधने पामेला अर्थने नियुक्ति कहीएं एअर्थ. पत्रे ते नियुक्तनी जे युक्ति कहेतां प्रगटरूपपणानुं करवू इम इहां एक युक्तशब्दनो लोप थवाथी नियुक्ति एहवी व्युत्पत्ति थई. एटले नियुक्ति कहेतां नाम स्थापनादिकप्रकारेकरी सूत्रनुं विनजीने वखाणवू इत्यर्थः तद्रूप जे अनुगम अथवा तेहर्नु