SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १० परिच्छेदः । जे अनुगम कहेतां वखाणq ते नियुक्त्यनुगम कहीएं ते नियुक्तिअनुगम त्रणप्रकारे कह्योडे. तेमज निदेपनियुक्तिअनुगम १ 'सूत्रस्पर्शकनियुक्तिअनुगम उपोद्घात नियुक्तिअनुगम ३ एत्रण अनुगमनो अर्थ श्रीअनुयोगद्वार मूलसूत्रवृत्तिथकी जाणवो. ग्रंथगौरवनानयथी नथी लख्यो. तथा श्रीनगवतीसूत्रमां पण त्रणप्रकारे व्याख्यान अर्थ कहेवो कह्यो । ॥तेपात ॥सुत्तत्थोखलुपढमो बीननिज्जुत्तिमीसननणि तइयोयगिरवसेसो एसविहोहोइअणुयोगो ॥१॥ ॥ व्याख्या ॥ सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते खलुशब्दस्त्वेवकारार्थः सचावधारण इत्ये. तदुक्तं नवति गुरुणा. सूत्रार्थमात्रानिधानलक्षणः प्रथमोनुयोगः कार्यो, मानूप्राथमिकविनेयानां मतिमोह इति. द्वितीयोनुयोगः सूत्रस्यर्शकनियुक्तिमिश्रः कार्य इत्येवंजूतो जणितो जिनादिनिः तृतीयश्च तृतीयः पुनरनुयोगो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, एषोनंतरोक्तः प्रकारत्रयलक्षणो नवति स्याद्विधिविधानमनुयोगे सूत्रस्यार्थेनानुरूपतया योजनलदाणे विषयनूत इति गाथार्थः॥ अर्थः-सूत्रनोअर्थमात्र एटले सूत्रनोजसामान्यअर्थ
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy