________________
चतुर्थस्तुतिनिर्णयशंका-झारः ६६३ यसा तस्य तीर्थंकरनामादिकर्मणश्च निर्जरणोपायत्वा नस्य तथा वीतरागत्वेन समवसरणादिषु प्रतिबंधाना वादिति तथा अर्हत्याप्तस्य धर्मस्य श्रुतचारित्ररूपस्य प्राकृतनापानिबमेतत् तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्णं वदन् उत्तरं चात्रप्राकतनाषात्वं श्रुतस्य न उष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्तथा चारित्रमेवश्रेयोनिर्वाणस्यानंतरहेतुत्वादिति प्राचार्यों पाध्यायानामवर्णं वदन् यथा बालोयमित्यादि न च बालत्वादिदोषो बुझ्यादिनिर्वइत्वादिति तथा चत्वारो वर्णाः प्रकाराः श्रामणादयो यस्मिन्स तथा सएव स्वार्थिकाएिवधानाचातुर्वण्यस्तस्य संघस्यावर्णं वदन यथा कोऽयं संघो यः समवायबलेन पशुसंघ श्वामार्गमपि मार्गीकरोतीति न चैतत्साधुझानांदिगुणसमुदायात्मक त्वात् तस्य तेन च मार्गस्यैव मार्गीकरणादिति तथा विपक्कं सुपरिनिष्टितं प्रकर्षपर्यंतमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च नवांतरे येषां विपक्कं वा उदयागतं तपो ब्रह्मचर्य तहेतुकं देवायुकादिकं कर्म येषां ते तथा अवविदन्न संत्येव देवाः कदाचनाप्यनुपलभ्यमानत्वात् किंवा तैः विटैरिव कामासक्तमनोनिरविरतैस्तथानिमेषेरचेष्टैश्व म्रियमाणैरिव प्रवचनकार्यानुपयोगीनिश्चेत्यादिकं इहोत्तरं संति देवास्तकतानुग्रहोपघातादिदर्शनात्कामासक्तता च