________________
चतुर्थस्तुतिनिर्णयशंकोद्वारः १३ नीकस्तदुनयप्रत्यनीक इनि अनुवादार्थः ॥ व्याख्याश्रुतं सूत्रादि तत्र सूत्रं व्याख्येयं, अर्थस्तयाख्यानं नियुक्त्यादि तदुनयमेतद्वितयमिति ॥
अर्थः-सूत्रने अंगीकारकरी हेनगवंत केटला प्रत्यनीक प्ररूप्या? हेगौतम त्रण प्रत्यनीक प्ररूप्या ते कहेले. सूत्रप्रत्यनीक १ अर्थप्रत्यनीकर तदुनयप्रत्यनीक एअनुवादार्थ हवे व्याख्यार्थश्रुत ते सूत्रादिक, तिहां सूत्र ते व्याख्यान करवायोग्य तेना प्रत्यनीक. थर्थ ते, सूत्रनु व्याख्यान नियुक्त्यादिक तेना प्रत्यनीक. तदुनयते सूत्र ने अर्थ बेइना प्रत्यनीक. एमज गणांगव्याख्या पण जाणवी इहां व्याख्यानकरवाजोग्य ते सूत्र श्रीगणांगजीमां श्रुतज्ञानाधिकारे ब प्रकारचें कह्युजे ॥
॥तेपाठ ॥ सुअनाणे दुविहे पन्नत्ते तंजहा अंगपविढेचव अंगबाहिरेचेव अंगबाहिरे दुविहे पन्नत्ते तंजहा श्रावस्सएचेव श्रावस्सवइरित्तेचेव आवस्सवइरित्ते दुविहे पन्नत्ते तंजहा कालिएचेव नकालिएचेव ॥ व्यारव्या ॥ सुयनाणेत्यादि ॥ प्रवचनपुरुषस्याङ्गानीवाडानि तेषु प्रविष्टं तदभ्यंतरं तत्स्वरूपमित्यर्थः तज गणधरकृतम् ॥ नप्पन्ने,इत्यादि मातृकापदत्रयप्रनवं वा धुवश्रुतं वा आचारादि यत्पुनः स्थविरकृतमातृकापदत्रय