SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १२ परिच्छेदः १ ॥ तेपाठ ॥ सेकिंतं पमाणे २ चनुव्विहे पण्णत्ते तंजहा पञ्चकवे मा श्रोवमे श्रागमे जहा अयोगद्दारे तहा यव्वं प्रमाणं जाव तेणपरं सोत्तागमे लोप्रांतरागमे परंपरागमे ॥ व्याख्या ॥ श्रागमस्तुद्विधा लौकिकलोकोत्तरनेदात्, त्रिधा वा सूत्रार्थोनयनेदात्, अन्यथा वा त्रिधा श्रात्मागमानंतरागमपरंपरागमनेदात्, तत्रात्मागमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः । सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति । एतस्य प्रकरणस्य सीमां कुर्व्वन्नाह ॥ जावेत्यादि ते परंति गणधर शिष्याणां सूत्रतोनंतरा - गमोर्थतस्तु परंपरागमः ततः परं प्रशिष्याणामित्यर्थः ॥ एपाठनो अर्थ पूर्वे लख्यो तेम जाणवो, एपूवोक्त पाठमा त्रिविध श्रागम कह्यां तेनी व्याख्या वृत्तिकारे श्री जगवतीवांगे प्रत्यनीकसूत्राधिकारे एवीरीते करीबे ॥ तेपाठ ॥ सुण्णं नंते पमुच्च पुच्छा गोयमा तोपमिणीया पण्णत्ता तंजहा सुत्तपमिणीए पमिलीए तदुजय मिणीए । एवं ठाणांगेपि । सुयंपमुच्च तत्रोपमिलीया पण्णत्ता तंजहा सुत्तपमिणीए अपमिलीए तदुनयपमिणीए ॥ नुनयोर्व्याख्या ॥ त्रयः प्रत्यनीकाः प्रज्ञप्तास्तद्यथा सुत्रप्रत्यनीकोऽर्थप्रत्य -
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy