________________
१४
पारच्छेदः १ व्यतिरिक्तव्याकरणनिबद्धमधुवं श्रुतं चोत्तराध्ययनादि तदङबाह्यमिति आहच गणहरी थेराइकयं आएसा? सुक्कवागरगोवा धुवंर चलविसेसणाोश् अंगाणंगेसुणाणतंति ॥ १ अंगबाहीत्यादि अवश्यं कर्त्तव्यमित्यावश्यक सामायिकादिषडिधं आहच समणेणसावएणय अवस्सकायंहवइजम्हा अंतोअहोनिसिस्सय तम्हाश्रावस्सयंनामंति ॥१॥ आवश्यकाद्यतिरिक्तं ततो यदन्यदिति आवस्सगवइरित्तेत्यादि यदिह दिवसनिशाप्रथमपश्चिमपौरुषीदये एव पठ्यते तत्कालेन निर्वृत्तं कालिकमुत्तराध्ययनादि यत्पुनः कालवेलावजै पठ्यते तदूर्ध्वङ्कालिकादित्युत्कालिकं दशवकालिकादि ॥२३॥
___ अर्थः-श्रुतज्ञानना बे नेदडे एकअंगप्रविष्ट १ बीजो अंगबाह्य २ तिहां प्रथम प्रवचन पुरुषनाअंगनि पेठे अंगनेविषे प्रविष्ट अभ्यंतरस्वरूप एटले श्रुतपुरुषना अंगनविषे अंगनावेकरीरह्योते चप्पन्नेइवा इत्यादि त्रिपदी पांमि गणधररचेसांध्रुवश्रुत याचारांगादिक अंग तेने अंगप्रविष्ट सूत्र कहीएं. जोवली श्रुतस्थविरनां करेला मातृकापद एटले त्रिपदीरहित व्याकरणनिबद्ध अधुवश्रुत ते उत्तराध्ययनादि गणहरथेराइ गाथोक्त ते अंगबाहिर सूत्रकहीए.