________________
चतुर्थस्तुतिनिर्णयशंकोझारः ६१७ वागछति तत्र गतो राजककुदानि बत्रचामरोपानन्मुकु टखङ्गरूपाणि परिहरति आवश्यकचूर्णौ तु मनमन अवणे कुंमनाणिणाममदंचपुप्फतंबोलपावारगमादि वोसिरशत्ति नणितं जिनार्चनं साधुवंदनं वा करोति यदि त्वसौ कृतसामायिक एव गजेत्तदा गजाश्वादिनिरधिकर णं स्यात्तच न युज्यते कर्तुं तथा सामायिकेन पादाभ्यामे व गंतव्यं तच्चानुचितं नूपतीनां आगतस्य च यद्यसौ श्रा वकस्तदा न कोप्यभ्युबानादि करोति अथ यथा नजक स्तदा पूजा कता स्तु इतिपूर्वमेवासनं मुंचति आचार्यश्च पूर्वमेवोबिता आसते माननानानुबानरूता दोषा नूव निति आगतश्चासौ सामायिकं करोतीति पूर्ववत् :
॥ए पाठमां कथन करेली समाचारी तथा जैनमतथी विरु जे एकांते चोथी थुइ स्थापन करी त्रए थुनी निषेधरूप प्ररूपणाथी केटलाक नोला जव्य जी. वोने व्युग्राही कस्या बे, तेमने पाला सामायिक लेतां प्रथम सामायिक उच्चरी पड़ी इरियावही कहेवी, तथा पूर्वधरपूर्वाचार्योनो त्रण थुझ्नो मत डे, तेने यथार्थ कहीने सत्यासत्य समजावो अने नत्सूत्र प्ररूपणानो मिथ्याडष्कृत आपो, तो अवश्य तमारो मनुष्य जन्म सफल थशे, नही तो जिनवचनथी विरुष्ठ चालवाथी कोण जाणे केवी केवी अवस्था या संसारमा नोगववी