________________
६१६
परिजेदः १४ झाप्य प्रतिलिख्य प्रमायं च गृह्णन् खेलसिंघाणकादी श्वाविचेयन् विवेचयंश्च स्थंमिनं प्रत्यवेक्ष्य प्रमृज्य पंच समितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नम स्कृत्य सामायिकं करोति तत्सूत्रं यथा करेमिनंतेसामाइ अं सावधंजोगंपञ्चकामि जावसाहूपधुवासामि विहं तिविहेणं मणेणं वायाए काएणं नकरोमि नकारवेमि त स्सनंतेपडिक्कमामि निंदामिगरिहामि अप्पाणंवोसिरामि त्ति ॥ एवं कृतसामायिक ईर्ष्यापथिक्याः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्टमाचार्यादीन्वंदते पुनर पि गुरुं वंदित्वा प्रत्युपेक्षितासने निविष्टः शृणोति पतति पबति वा एवं चैत्यनवनेपि इष्टव्यं यदा तु पोषधशाला यां स्वगृहे वा सामायिकं गृहीत्वा तत्रैवास्ते तदागमनं नास्ति यस्तु राजादिमहर्डिकः सगंधसिंधुरस्कंधाधिरूढश्व त्रचामरादिराज्यालंकतो हास्तिकावीयपादातिकरथका द्या परिकरितो जेरीनांकारनरितांबरतलो बंदिवंदको लाहलाकुलीकृतनजस्तलोऽनेकसामंतममलेश्वराहमहमि कासप्रेक्ष्यमाणपादकमनः पौरजनैः सश्रझमंगुल्योप दर्यमानो मनोरथैरुपस्टश्यमानस्तेषामेवांजलिबंधान ताजांजलिपातान् शिरःप्रणामाननुमोदमानः अहो धन्यो धर्मो य एवंविधैरुपसेव्यते इतिप्रारुतजनैरपि श्लाध्यमानोऽकृतसामायिक एव जिनालयं साधुवसति