________________
चतुर्थस्तुतिनिर्णयशंको झारः ६१५ प्रथम तो तमे ॥ सूत्र विरुहजे याचरे । करेअविधिना चालारे॥ते कह्योनिविडमिथ्यामती। बोलेउपदेशमालारे ॥१॥ ए वचनने प्रमाण करी पठी श्री प्रतिमाशतकमां उपाध्यायजीए श्रीकल्पनाष्यसिद्धांतनी सादीए त्रण थुश्नी चैत्यवंदना कही तेने अंगीकार करो अने त्यार पठी नपाध्यायजीनो शोधेलो धर्मसंग्रह तेमां श्रावकने सामायिक नेतां प्रथम करेमिनंते एटले प्रथम सामायि क नचरी पनी रियावही कहेवी कही ले तेनी यथार्थ प्र रूपणा करो तथा चोक्तं श्री धर्मसंग्रहे.
॥ तत्पातः ॥ आवश्यकसूत्रमपि सामायिधनाम सावकजोगपरिवऊणं शिरवाजोगपडिसेवणंचेत्ति त त्रायमावश्यकचूमि पंचाशकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधिर्यथा श्रावकः सामायिककर्ता द्विधा नवति शधिमाननृधिकश्च योऽसावनृद्धिकः स चतुर्दा स्थानेषु सामा यिकं करोति जिनगृहे साध्वंतिके पोषधशालायां स्वगृहे वा यत्र वा विश्राम्यति निर्व्यापारो वा आस्ते तत्र च यदा साधुसमीपे करोति तदायं विधिः यदि कस्माचिदपि जयं नास्ति केनचिद्विवादो नास्ति कणं वा न धारयति मानत्तत् कताकर्षणापकर्षणनिमित्तसंक्तशः तदा स्व गृहेऽपि सामायिकं कृत्वा यो शोधयन् सावद्या भाषां परिहरन् काष्टलेष्ट्रादिना यदि कार्य तदा तत्स्वामिनमनु