________________
चतुर्थस्तुतिनिर्णयशंकोझारः ६११ बले करीने जल गलवानोज उपदेश त्रसजीव रक्ष्यार्थे करचो, पण जलपान तथा जल जीव विराधनानो उपदेश नथी; तेम जिनगृहमा विस्तारे विधि करीने तथा प्रतिक्रमण अवसरे सामान्य विधिए चैत्यवंदना विना पडिक्कमणुं नही, पण पडिक्कमणामां चैत्यवंदना न जांणवी; तथा ज्यां सामान्य तथा विशेष विधि होय त्यां सामान्य शास्त्रथी विशेष शास्त्र बलवान होय ए न्यायथी विशेष विधिमां जेनुं विशेषपणुं कडं होय, ते ग्रहण कर; तेमज आगममां कडं बे.
॥ते पाठः कामीसघरंगगन थुलपश्यासिहोदव्या यणनेयणकरण नदिठकडंपिसेनुंजेति ॥ १ ॥ निशीथ नाष्येन १५ एतचूण्र्येकदेशो यथा जंचनदिठकडंतंक डसामाइनविनुंज एवंसोसवाविरश्नणहव एतेन कार ऐन तस्सएकप्पइदानति ॥ अस्य नावार्थोऽन्यत्रैवमुक्तं सामायिकं चेह नोजनगणनेन पौषधिकस्यैवावसातव्यं यत्त तथा नृतस्यापि सामायिकस्य नावस्तवत्वेन व्यपदेशः तत् व्यवहारतः संयतानुक्तातिमात्रेणावसातव्यः निरव यत्वात् तदपि श्रमणकल्पस्यैव श्रमणोपासकस्य सत्वात् यदागमः सामाश्यमिकएसमणोश्वसावहवइजम्हत्ति ॥श्रीश्राव०नि०॥अत एव कृतसामायिकः श्रमणोपा सकोपि श्रमणवत् कुसुमादिनिर्जि पूजां न करोति