________________
चतुर्थस्तुतिनिर्णयशंका झारः ६०७ समानमिति यदागमः॥ अवयनसासा पठवणपडिक्क मणमाईन चात्रामिनगृहीता इति वाच्यं आदिशब्दात् दिप्तत्वात् उपन्यस्थगाथा सूत्रोपलदणत्वात् अन्यत्रापि चागमे एवंविधसूत्रादनुक्तार्थसिः नक्तं च ॥ गोसेमुहणं तगाईत्यादि ॥ अत्रमुखवस्त्रिकामात्रोक्तेः आदिशब्दाछे षोपकरणादिपरिग्रहोऽवसीयते सुप्रसिहत्वात् प्रतिदिव सोपयोगाच्चननेदेनोक्त इति श्होब्बासमानमिदं न पुन ध्येयनियमः यथापरिणामेन हि तत्स्थापनेशगुणतत्वानि वा स्थानवार्थालंबनानि वा छात्मीयदोषप्रतिपदो वा प्रतिविशिष्टमध्येय ध्यानं हि विवेकोत्पत्तिकारणमित्यलं प्रसंगेन.
॥अर्थः॥कानस्सग्गना प्रमाणनो एकवीसमोझार कहेवानी इला करता गाथापूर्वाई कहे जे “इरिवं” एट ले ईरियावहीना कानस्सग्गर्नु प्रमाण एटले कालमर्यादा ते २५ पच्चीस श्वासोश्वासनी बे, केमके चैत्यादिविषयी जवा प्राववाना अतिचारनुं विशोधकपणुंडे तेथी; तेमज आगममां कडं . के नात पाणी शयन आसन अने अरिहंत श्रमण सिद्याने विषे उल्लोमात्रु परित्व, एटसामां ५५ उडासनो कायोत्सर्ग होय. तेम नाष्यमां 'पण कहे ले के, पच्चीस नबासनो इरियावही कानस्सग्ग ते लोगस्सना चंदेसनिम्मलयरा सधी पच्चीस पदे करी