________________
परिन्जेदः १४ घाचारवृत्ती.
॥ तत्पातः ॥ तस्सग्गमाणतिएकविंशद्वारं व्याचिरख्यासुर्गाथापूर्वाईमाह ॥ "इरिनस्सग्गप्पमाणं पणुवीसु स्सासअठसेसेसु" र्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिः पंचविंशतिरुवासाः चैत्यादि विषयग मनाश्यतिचारविशोधकत्वात्तथा चागमः ॥ जत्तेपास यणा सणेयअरिहंतसमणसिद्यासु ॥ उच्चारपासवणे पणु वीसंसृतिनसासा ॥ तथानाष्ये ॥ पणवीसंगसासा इरि यावहियाइनस्सग्गेत्ति ॥ ते चतुर्विशतिस्तवनचंदेसुनिम्म सयरा इत्यंतेन पंचविंशतिपदैः पूर्यते पायसमानसासा तिवचनात् ततश्च नमस्कारेण पारयित्वा संपूर्णश्चतुर्विंश तिस्तवं पंग्यत इति वृक्षा एवं चास्य दैवसिकप्रतिक्रम त्वाद्यनावस्तेषां दिवसायतिचारविशोधकत्वादितश्चतुर्गु पाद्यबासादिमानत्वानियतकायोत्सर्गत्वादस्य त्वनियत त्वात्तथा चार्ष ॥ सायंसयंगोसई तिन्नेवसयाहवंतिपरवं मि पंचसयचानम्मासे असहस्संचवारिसिए ॥१॥ चत्तारिदोऽवालस वीसंचत्तायहोतिनधोया ॥ देसियराइ यपकिय चाउमासेयवरिसेय देसियराश्यचानम्मासे तहे ववरिसेय एएसुटुंतिनियया उस्सग्गाअनिययासेसा।। शेषागमनादि ॥२॥ विषयाविचारणीयं बह्वत्र सूक्ष्मधि येति तथाष्टौ उखासा अशेषेषु चैत्यवंदनाकायोत्सर्गेषु का