SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोझारः ५९७ ॥ ते पातः ॥ तदनु च “इलामो अणुसहिति” नणित्वोपविश्य स्तुतित्रयादिपाठपूर्व चैत्यानि वंदते यत उक्तं श्वामोअणुसहित्ति जणियनवविसिषपढतिन्नि थुइ मिनसदेणंसक बयंन्चेईएवंदे॥१॥उनयोरप्यावश्य कयोराद्यतेषु मांगल्याथ चैत्यवंदनेष्वधिकृतेष्वपि यदह मुंखे प्रदोषे च विस्तरतो देववंदनं तद्विशेषमांगल्यार्थ कालवेताप्रतिबध्त्वेन न संनाव्यते अन्यथा च यथागमं कारणमभ्यूह्य इदं च प्रतिक्रमणं मंदशब्देनैव कुर्यात् रात्रावुच्चैः स्वरेण शब्दकाशितहुंकारखंकारादेरपि निषे धात् अन्यथा तत्करणेन जागरितेहगोधादिजीवैर्मदि कोपवाद्यारंजः प्रातिवेश्मिकैस्विस्वारंनः प्रवत्येत तथा च परंपरया निरर्थकमनेका दोषाःप्रवर्त्तिता नवेयः॥ नावार्थः॥ प्रातःकालनां पञ्चकांण करीने पनी इ. बामोअणुसहिं कही बेसीत्रण थुादे पाठ पूर्वक चैत्योने वांदे ते केवी रीते तेकहे जामोअणुसनिणी बेसीने मृडशब्दे करीने त्रण थुइ कहे पड़ी शकस्तवे चैत्य वांदे ॥१॥ बेन पण आवश्यकना एटले राइ देवसि प्रतिक्रमणना पायंतने विषे मंगल अर्थे चैत्यवंदन अंगीकार करयां तो पण जो दिवस रात्रिना मुखने विषे विशेष मंगलने अर्थे कालवेला प्रतिबझपणे करीने विस्तारथी देववंदन करवां ते संनवतांनथी, अन्यथा वली जे प्रकारे
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy