________________
एएश
परिच्छेदः १४ झाणंबुक्षाणमिति स्तुतीनां नणनं मुहपत्तीपेहणं वंदणयं नपविश्य प्रतिक्रमणसूत्रनणनं अनुन्निमि आराहणाए पनाणित्ता वंदणयं खामणयं यदिपंचाद्याः साधवो नवंति तदा त्रयाणां तक्रियतां तत्र रात्रिके देवसिके पादिकादि सत्कसंबसमाप्तिदामणेषु दमायतारः सकलं दामण कसूत्रं नणंति दमणीयास्तु परपत्तियं पदात् अविहिणा सारिया वारिया चोझ्या पडिचोइया मगेण वायाए का एग वा मिहामिपुक्कडं इतिनणंति। अथ वंदणपुत्वं उमासिया चिंतणचं आयरियनवशाए नस्सग्गा बम्मासिय चिंतणंकरिऊपञ्चकाणं जावउद्योयनणित्ता मुहपत्तीपडिलेहवंदणयं पञ्चकाणं श्वामोअणुसहि विशाललोच नदलं० इति स्तुतित्रयननं शक्रस्तवः ॥ पूर्ण चैत्यवंदना ॥ तिलकाचार्यकृत विधिप्रपामां॥ संपूर्णाचैत्यवंदना अस्तोत्रा ततो गुरुन् वंदित्वा यथाज्येष्ठं साधुवंदनं दमा इला पडिक्कमण गयहं वं दमा सवस्सवि देवसियं इत्यादि ए पाठमां राप्रतिक्रमणना अंतमां शक्रस्तव कह्यां पूर्ण चैत्यवंदना कहीने देवसिप्रतिक्रमणनी आदिमां स्तोत्र प्रणिधान रहित संपूर्ण चैत्यवंदना कही ते पूर्वोक्त न्यायथी जघन्योत्कृष्ट चैत्यवंदना जाणवी॥ पण च्यार थुश्नी न जाणवी तथा श्री राजधनपुर अर्थात् श्री राधनपुरना नंमारमा वर्तमानकाल पूर्ववर्ति पूर्वा