________________
चतुर्थस्तुतिनिर्णयशंको क्षारः ५१ णना ग्धोयादोलिएक्कएक्काय सुयखेत्तदेवनस्सग्गो पो त्तियवंदणथुईथुत्नं ॥ २ ॥ तथा श्री तिलकाचार्यकृत वि. धिप्रपामां पण प्रतिक्रमणना आयंतमा जघन्योत्ष्ट चैत्यवंदना कही ने.
ते पाठः ॥ अथ साधु दिनचर्याविधिः ॥ इहसाधवः पाश्चात्यरात्रिघाटिकाचतुष्टयसमये पंचपरमेष्टिनम स्कारं पवंतः समुदाय "किं मे कडं किं च मे" किच्चमे संकं सक्कणियं समायसमिकिंमे परोपासई किंच अथवा किंचाहंवलियनविवद्ययामि ॥१॥ इत्यादि विचिंत्या पथिकी प्रतिक्रम्य चैत्यवंदनां कृत्वा समुदायेन कुस्वप्न स्वप्नकायोत्सर्ग गुरुन् वंदित्वा यथाज्यष्टं साधुवंदनंश्रावका गां तु मिथो वांदननगनं ततः क्षणं थादेशादानेनस्वा ध्यायंविधायततः मा० इन्च पडिंकमण नावं दमा सबस्सविराश्य उचिंतियानासियं उचिठियह मणि वचणि काइंमिहामि पुक्कडं शक्रस्तवनणनं तत धारित्रशुध्यर्थं करेमिनंते काठस्सग्गं नधोयचिंतणं न पुनरादावेव अतिचारचिंतनं निंज्ञप्रमादेन स्मृतिवैकल्य संनवात् ततो दर्शनशुध्यर्थं लोगस्स उद्योयगरे उद्योय चिंतणं झानशुध्यर्थं पुस्करवर नस्सग्गो अचस्कुविस जोगुवो सिरियन इत्याद्यतिचारचिंतनं श्रावकाणां तु नाणंमि दंसमीति गाथाष्टकचिंतनं ततोमंगलार्थ सि